Enter your Email Address to subscribe to our newsletters
मंडी, 19 सितंबरमासः (हि.स.)।नाट्यं शिक्षायाः शक्तिमत् माध्यमम् अस्ति। तेन अस्माकं युवापीढ़ी न केवल सामाजिक-सांस्कृतिक-मूल्यानि अनुभवति, किन्तु महाभारतादीनां महाकाव्यानां पात्रेभ्यः अपि शिक्षां प्राप्नोति। अस्यैव हेतोः मनसि धार्यते, यत् रंगमञ्चे समर्पितः हिमाचल सांस्कृतिक शोध संस्थान इत्यनेन संस्थया राजकीय वरिष्ठ माध्यमिक पाठशालायाः, मण्ड्याः सप्तम-नवम-श्रेण्याः छात्रासु, छाऊ-लोकशैलीनिरपेक्षं प्रस्तुति-प्रधानं कार्यशालां आयोज्यते।
रंगमञ्च-प्रशिक्षिका सीमा शर्मा अपि उक्तवती यत् अस्मिन कार्यशाले छाऊ-विशेषज्ञः गोविन्दः यादवः छात्रासु प्रशिक्षणं ददाति। तस्याः निर्देशनं कृत्वा महाभारतस्य लघु-कथानां आधारं कृत्वा नाट्यप्रस्तुतयः संस्क्रियन्ते। एतानि प्रस्तुतीकरणानि विद्यालय-प्राङ्गणे सम्पन्नानि भविष्यन्ति।
सीमा शर्माया अपि उक्तं यत् कार्यशालायाम् रंगमञ्चस्य सूक्ष्मतायाः अतीव शिक्षां केवलं न, किन्तु व्यक्तित्व-विकासस्य विषयं अपि छात्रासु प्रकटयिष्यति।
---------------
हिन्दुस्थान समाचार