आपातकाले कार्यक्रमं कृत्व युवासंततिं जागरयति हिन्दुस्थानसमाचारः - रामलाल
सूरतम्, 19 सितंबरमासः (हि.स.)। अखिलभारतीयराष्ट्रियस्वयंसेवकसंघस्य सम्पर्कप्रमुखः रामलालः शुक्रवारे अवदत् यत् आपात्कालस्य सामना बहवः राष्ट्रभक्ताः कृतवन्तः। आपातकाले सः अपि कारागारे आसीत्। तम् मेरठनगरस्य कारागारे रात्रौ नीतवन्तः। तस्मिन् काले शासनं त
काम


कार्यकम


सूरतम्, 19 सितंबरमासः (हि.स.)।

अखिलभारतीयराष्ट्रियस्वयंसेवकसंघस्य सम्पर्कप्रमुखः रामलालः शुक्रवारे अवदत् यत् आपात्कालस्य सामना बहवः राष्ट्रभक्ताः कृतवन्तः। आपातकाले सः अपि कारागारे आसीत्। तम् मेरठनगरस्य कारागारे रात्रौ नीतवन्तः। तस्मिन् काले शासनं तादृशम् आसीत् यत् न जामिनः प्राप्यन्ते, न च कश्चन नियमः, न च ज्ञातुं शक्यते यावत्काले पर्यन्तं कारागारे स्थाप्यते। तेन उक्तं यत् आपातकालविरोधिनः अनेके राष्ट्रभक्ताः बहुविधाः यातनाः सहितवन्तः। हिन्दुस्थानसमाचारः अपि तस्मिन् आपातकाले नानाविधान् प्रतिबन्धान् अनुभवितवान्।

रामलालः शुक्रवारे हिन्दुस्थानसमाचारस्य (यः देशस्य प्रथमः बहुभाषीसंवादसमिति अस्ति) तत्वावधानम् अधिगतायां “आपातकालस्य पञ्चाशत् वर्षाणि” इति विषयकायां वीरनर्मददक्षिणगुजरातविश्‍वविद्यालयस्य कन्वेन्शनहॉल् इत्यत्र आयोजितायां कार्यक्रमे सभायाम् आह।

रामलालः अवदत् यत् ये अपि आपातकालस्य यातनाः सहितवन्तः, ते एव भलीभूतं जानन्ति यत् तस्मिन् काले परिस्थितयः कथं आसन्। हिन्दुस्थानसमाचारः अपि तेषां मध्ये आसीत्। आपातकालस्य पञ्चाशद्वर्षपूर्तौ कार्यक्रमं कृत्वा हिन्दुस्थानसमाचारः अद्यतनयुवपीढीं जागरूकां करोति। एषः कार्यः अतीव प्रशंसनीयः, उल्लेखनीयश्च अस्ति। एवं सर्वे अपि निरन्तरं कार्यं कर्तव्यम्।

कार्यक्रमस्य अध्यक्षतां हिन्दुस्थानसमाचारस्य अध्यक्षः अरविन्दभालचन्द्रमार्डीकरः अकरोत्। तत्र आपातकालभुक्तभोगी पद्मश्री विष्णुभाई पण्ड्या, सुरतनगरस्य महापौरः दक्षेशभाई मावाणी, अजयकेआर च उपस्थिताः आसन्।

महापौरः दक्षेशमावाणी स्वोद्बोधने अवदत् – “आपातकाले साक्षिणः आस्माकं सुरतनगरस्य मध्ये कार्यक्रमः आयोजितः इति कारणेन हिन्दुस्थानसमाचारः अभिनन्दनस्य पात्रः। तस्मिन् काले असंख्याः कठिनताः आसन्।

विष्णुपण्ड्या अवदत् यद् “अहं आपातकालस्य भुक्तभोगी आसीत्। तान् दिनान् मया स्वनेत्राभ्यां दृष्टम्। अहं कारागारं गतः, जानामि च यत् तस्मिन् काले जनाः कथं कठिनपरिस्थितिषु जीवनं कृतवन्तः। हिन्दुस्थानसमाचारस्य एषः कार्यक्रमः नूतनपीढीं जागरूकां करिष्यति यत् आपातकालस्य दिनाः कथं आसन्। एतादृशाः कार्यक्रमाः निरन्तरं भवितुमर्हन्ति। हिन्दुस्थानसमाचारः अतीव उत्तमं कार्यं कृतवान्। वयं तस्य प्रशंसा कुर्मः।”

कार्यक्रमे “आपातकालस्य पञ्चाशद्वर्षाणि” इति गुजरातीविशेषाङ्कस्य, तथा “नवोत्थान” इति मासिकपत्रिकायाः हिन्दीभाषायां विमोचनं कृतम्।

एतस्मात् पूर्वं विविधानि विद्यालयानि महाविद्यालयानि च आश्रित्य चित्रप्रतियोगिता आयोजितवती, यस्मिन् द्विसहस्रात् अधिकाः छात्राः चित्राणि प्रेषितवन्तः। तेषां मध्ये विजेता-विद्यार्थिनः, प्रोत्साहकाः अध्यापकाः, विद्यालयानि च सम्मानितानि।

कार्यक्रमस्य आरम्भे अतिथिभिः आपातकालविषये प्रदर्शनी उद्घाटिता। तत्र विद्यालयमहाविद्यालयेषु आयोजितायां चित्रप्रतियोगितायां विजेतृणां छात्राणां कृतयः अपि प्रदर्शिताः आसन्।

-----------

हिन्दुस्थान समाचार / Dheeraj Maithani