Enter your Email Address to subscribe to our newsletters
-उत्तरप्रदेशराज्ये सार्धद्विकोटी अधिकगृहेषु स्वयंसेवकाः सम्पर्कं करिष्यन्ति।
लखनऊनगरम् 18 सितम्बरमासः (हि.स.)। आगामिनि विजयादशमीमध्ये राष्ट्रीयः स्वयंसेवकसंघः स्थापत्यस्य शतवार्षिकी पूर्णं करिष्यति, च ०२ अक्टूबर् आरभ्य संघस्य शताब्दीवर्षस्य कार्यक्रमस्य शुभारम्भः भविष्यति। शताब्दीवर्षे राष्ट्रीयः स्वयंसेवकसंघः जगति विश्वेऽतिमहत्तमं गृहसंपर्क् अभियानम् आरभिष्यति। २० नवम्बर् दिनाङ्कात् २१ दिसम्बर् पर्यन्तं संघकर्मकाः देशस्य षष्ठलक्ष ग्रामेषु विंशतिः कोटिः कुलपरिवारेषु सम्पर्कं करिष्यन्ति। सम्पर्क् अभियानेन समीपः २० लक्ष कार्यकाः गृहगृहं गत्वा सम्पर्कं करिष्यन्ति। केवलं उत्तरप्रदेशे संघस्य स्वयंसेवकाः ढैकत्रिंशत् लक्षात् अधिके गृहेषु सम्पर्कं करिष्यन्ति। सम्पर्ककाले प्रत्येकं गृहे भारतमातायाः चित्रं पत्रकं च संघसाहित्यं च वितरितं भविष्यति।
मण्डल-बस्तीस्तरे पथसंचलनराष्ट्रीयः स्वयंसेवकसंघः पूर्वीउत्तरप्रदेशस्य क्षेत्रप्रचाराध्यक्षः श्री सुभाषः अवदत् यत् शताब्दीवर्षस्य प्रथमः कार्यक्रमः विजयादशमी दिवसे भविष्यति। मण्डल-बस्तीस्तरे आयोज्य विजयादशमी उत्सवाय कार्यक्रमे सर्वे स्वयंसेवकाः पूर्णगणवेषे सम्मिलिष्यन्ति। ०२–१२ अक्टूबर् मध्ये महानगरेषु बस्तीस्तरे, ग्रामप्रदेशेषु मण्डलस्तरे पथसंचलनं भविष्यति। जनवरी २०२६ मध्ये समाजस्य सर्ववर्गसहभागितया ग्रामीणप्रदेशेषु मण्डलस्तरे, शहरीप्रदेशेषु बस्तीस्तरे हिन्दुसम्मेलनस्य आयोजनं भविष्यति।
शताब्दीवर्षे गृहगृहं सम्पर्कःवृहद् गृहसंपर्क् अभियानेन प्रत्येकं ग्रामं प्रत्येकं बस्ती च अधिकतमगृहेषु सम्पर्कं साधयितुं प्रयासः भविष्यति। पश्चिमी उत्तरप्रदेशे ब्रजप्रदेशे ४५ लक्ष, मेरठप्रदेशे ४६ लक्ष गृहेषु सम्पर्कः करिष्यते। पूर्वी उत्तरप्रदेशे अवधप्रदेशे, कानपूर् प्रदेशे, काशीप्रदेशे च गोरक्षप्रदेशे ४० लक्ष गृहेषु सम्पर्कः साधयितुं योजना अस्ति। काशीप्रदेशस्य प्रचाराध्यक्षः डॉ. राकेश् तिवारी अवदत् यत् काशीप्रदेशस्य १५ सहस्र ग्रामेषु ४० लक्ष कुलपरिवारेषु सम्पर्कं करिष्यन्ति। अवधप्रदेशस्य प्रचाराध्यक्षः डॉ. अशोक् दुबे अवदत् यत् अवधप्रदेशे ४० लक्ष गृहेषु सम्पर्कस्य योजना अस्ति।
एषु महासम्पर्क अभियाने ८० सहस्र कार्यकर्तारः २० सहस्र दलेषु विभक्ताः एकमासपर्यन्तं निरन्तरं गृहसंपर्क् माध्यमेन समाजे संघस्य विचाराः, कार्याणि च उद्देश्यानि च व्यक्तिगत संवादेन प्रेषयिष्यन्ति। अवधप्रदेशे ६५ लक्ष पुस्तकाः छाप्यन्ति, भारतमातायाः चित्रं च निर्माणं क्रियते।---
हिन्दुस्थान समाचार / अंशु गुप्ता