Enter your Email Address to subscribe to our newsletters
-गौ प्रेमी सेवा संघोऽकरोत् भव्य कार्यक्रमस्य आयोजनम्
गुरुग्रामः, 19 सितंबरमासः (हि.स.)।गुरुग्रामस्य सेक्टर-9 बसई इत्यस्मिन् स्थिते श्रीराधा-कृष्ण-गौशाले शुक्रवासरे गौ-प्रेमी-सेवा-संघेण गोभ्यः छप्पन्-भोगः प्रदत्तः, इत्यस्मिन् अद्वितीयः कार्यक्रमः आयोजितः। पितृपक्षे एकादशी च अवसरयोः एषः भव्यः कार्यक्रमः अन्न-फल-तरकारी-खल-लड्डू-दाल-गुड़-हरः-चारा च समाहितः। अस्य आयोजनस्य लक्ष्यं गौ-सेवायाः संवर्धनं जनानां च प्रेरणा प्राप्यते।अस्मिन अवसरे संघस्य 150 अतिशय-सदस्यानां सेवा प्राप्ता। आचार्यः मनीषः हरिः, मनीत् गोयलः, नरेशः बंसलः, राधेश्यामः गोयलः, संजयः गोयलः च कार्यक्रमस्य मुख्य-आयोजकाः आसन्।
आचार्यः मनीषः हरिः उक्तवान् यत् एषः कार्यक्रमः गौ-सेवा-गौ-संवर्धनयोः दिशायाम् महत्वपूर्णः पादक्रमः। प्रत्येकं जनं आगत्य गौमातरः सेवायां योगदानं दातुम् अर्हति। सः अपि उक्तवान् यत् गौमाता: मार्गेषु भ्रमन्ति न, किन्तु वयम् एव तान् बाधयामः। वयम् गौचर-भूमौ स्वाधिकारं गृह्णीत।
वरिष्ठः समाजसेवी सतीशः तायलः साध्वी सविता, आचार्यः रमेशः च संघस्य गौशालायाः स्वयंसेवकानां प्रयासानां स्तुतिं कृत्वा उक्तवान् यत् सर्वे जनाः गौ-सेवायां उत्साहेन भागं गृह्णीयुः।
समाजसेवी मनीत् गोयलः, मोहितः सिंघलः, नरेशः सिंगला च उक्तवन्तः यत् गुरुग्रामे एषः प्रकारः कार्यक्रमः प्रथमवारम् आयोजितः। एतत् प्रत्येकं पितृपक्षे नियमितरूपेण आयोज्यताम् इति प्रयासः भविष्यति।
नरेशः बंसलः प्रदीपः बंसलः च उक्तवन्तः यत् संघस्य रोटि-सेवा प्रतिवृत्तं बुधवासरे नियमितरूपेण क्रियते। अस्याः सेवायाः सफलतायाम् विक्की-सदस्यस्य योगदानं स्तुत्यं।
साध्वी सविता उक्तवती यत् संघस्य स्वयंसेवकाः प्रत्येकं बुधवासरे हरं-चारं अर्पयित्वा प्रशंसनीयं कर्म कुर्वन्ति। आचार्यः रमेशः संघस्य सदस्यानां प्रतिबद्धतां अतुल्यां इति प्रशंसितवान्।
समाजसेवी रविन्द्रः गुप्ता अशोकः भारद्वाजश्च उक्तवन्तः यत् एषा पहलः अन्याः गौशालाः अपि प्रेरिताः भविष्यन्ति, गोभक्तैः च तेषां सम्बन्धः वर्धिष्यते।
गणमान्यैः व्यक्तिभिः सरकारम् प्रति आवेदितम् यत् गौमातरः राष्ट्रमातरः घोषिताः स्यु: सनातनी-समाजस्य भावनायाः सम्मानाय। सरकारं गौचर-भूमेः मुक्तिं कृत्वा गौशालायः सुपुर्वतु। एवं च आमजनान् अपि आवेदितम् यत् एषा माँग् स्वस्य संवादस्य विषयं कुर्यात्।
---
हिन्दुस्थान समाचार