Enter your Email Address to subscribe to our newsletters
नवदिल्ली, 19 सितंबरमासः (हि.स.)।संयुक्तारबअमीरातदेशस्य दुबयिनगरे आयोजितायां अष्टाविंशतितमायां यूपीयू-काँग्रेस् मध्ये भारतः यूनिवर्सल् पोस्टल् यूनियन (यूपीयू) इत्यस्य प्रशासनपरिषदायाः (CA) डाकसञ्चालनपरिषदायाः (POC) च पुनर्निर्वाचितः अभवत्।
यूपीयू संयुक्तराष्ट्रस्य एकः विशेषएजन्सी अस्ति या डाकक्षेत्रस्य हितधारकानाम् मध्ये सहयोगस्य प्रमुखमञ्चः अस्ति। प्रशासनपरिषद् नीतिनियमशासनसम्बद्धेषु विषयेषु उत्तरदायी अस्ति, यदा डाकसञ्चालनपरिषद् (POC) तु तांत्रिकपरिचालनाङ्गं अस्ति यत् विश्वव्यापिनि डाकसेवायाम् आधुनिकीकरणं वेगं ददाति।
भारतस्य पुनर्निर्वाचनं तदस्य डाकविभागस्य नेतृत्वे, सुधारप्रयत्नेषु, नूतनडिजिटल्-पहलिषु च अन्ताराष्ट्रियसमुदायस्य विश्वासं प्रकाशयति।
भारतः 1876 वर्षात् यूपीयू-सदस्यः अस्ति तथा च वैश्विकडाकसञ्जालस्य सुदृढीकरणे निरन्तरं योगदानं दत्तवान् अस्ति।
------------
हिन्दुस्थान समाचार