Enter your Email Address to subscribe to our newsletters
चलच्चित्र-समीक्षा : ‘जॉली एलएलबी 3’
नटः अक्षय-कुमारः, अरशद्-वारसी, सौरभ-शुक्लः, अमृता-राव।
हुमा-कुरैशी, गजराज-रावः, सीमा-बिस्वासः, राम-कपूरः।
निर्देशकः सुभाषः कपूरः।
निर्मातारौ आलोकः जैनः, अजीतः आंधारे।
प्रकाशनम् 19 सितम्बरमासः।
मूल्याङ्कनम् 3.5/5।
भारतीय-चलच्चित्रे न्यायालय-नाटकं
भारते हिन्दी-चलच्चित्रे न्यायालय-नाटकम् अत्यन्तं प्राचीनम्। अस्मिन् प्राकारः अनेकाः कथाः अङ्किताः सन्ति। 2013 तमे वर्षे सुभाषः कपूरः ‘जॉली एलएलबी’ चलचित्रं प्रकाशयत्, यस्मिन् अरशद्-वारसी, अमृता-राव, बोमन-ईरानी, सौरभ-शुक्लः च अभिनीतवन्तः। अस्य कथा हिट्-एण्ड्-रन् इति प्रकरणं प्रति आधारितं आसीत्। अधिवक्ता जगदीश-त्यागी (जॉली) श्रमिकानाम् अन्यायं निवारयितुं संघर्षं कुर्वन् दृश्यः। एतत् चलचित्रं अस्य अद्वितीय-शैलीं सामाजिकं च विषयं कारणेन प्रेक्षकाणां मनः हृतवान्।
2017 तमे वर्षे सुभाष कपूरः ‘जॉली एलएलबी 2’ इत्यनेन श्रेणीं प्रवर्धितवान्। तदा अक्षयः कुमारः, हुमा-कुरैशी, अनु-कपूरः, सौरभ-शुक्लः च प्रमुखाः आसन्। अस्य कथा भ्रष्ट-एन्काउन्टर् विषये आधारितं आसीत्, यत् प्रेक्षकैः प्रशंसितम्। अक्षयः कुमारः जॉली-नामकं पात्रं जीवितं कृतवान्।
अद्य 8 वर्षेभ्यः परं सुभाष कपूरः ‘जॉली एलएलबी 3’ इत्यनेन पुनः आगतः, यः 19 सितम्बर दिनाङ्के प्रकाशितः। अस्मिन् अपि हास्यं व्यङ्ग्यं च सामाजिकं गम्भीरं च विषयं सहकारेण दर्शितम्।
---
जॉलीस्य पुनरागमनम्
‘जॉली एलएलबी 3’ इत्यस्मिन् अक्षयः कुमारः, अरशद्-वारसी च उभौ अपि जॉली रूपेण दृश्यौ। न्यायालये हास्य-व्यङ्ग्ययोः संयोगः दृश्यते। सौरभ शुक्लः अपि न्यायाधीशः पुनरागतः। अस्य मूल-शक्ति संवेदनशील-कथा अस्ति—कृषक-आत्महत्या भूमेः अवैध-अधिग्रहणं च अस्य विषयाः।
---
कथासारः
कथा राजस्थानस्य बीकानेर-ग्रामे आरभते। कृषकः राजारामः सोलङ्की आत्महत्या करोति। कारणम्—रियल्-एस्टेट्-कम्पन्याः महद्-योजना, यत्र भूमिः आवश्यकाः। राजारामः भूमिं दातुं न स्वीकृतवान्, किन्तु धूर्त्याः उपायैः तस्य भूमिः अपहृतम्। अनन्तरं कथा अग्रे गत्वा द्वौ जॉली—जगदीशः त्यागी (अरशद्-वारसी) च जगदीश्वर मिश्रः (अक्षय कुमारः) च न्यायालये परस्परं संघर्षं कुर्वन्तौ दृश्यौ। तदा तयोः मेलनं भवति जानक्याः (सीमा-बिस्वासः), या राजारामस्य पत्नी, या न्यायं प्रार्थयति। ततः आरभते मुख्यं नाटकम्—किं जानक्याः न्यायं प्राप्स्यति? किं द्वौ जॉली मिलित्वा कृषकानां संघर्षं विजेतुं शक्नुतः? वा केवलं तयोः विवादः एव सर्वं बाधिष्यति?—एतत् ज्ञातुं चलचित्रं द्रष्टव्यम्।
---
अभिनयः
एतत् चलचित्रस्य परम-शक्ति नटः। अक्षयः कुमारः स्वस्य आभा, दृढं अभिनयम्, हास्य-कलां च प्रदर्श्य प्रेक्षकाणां हृदयं जीतवान्। अरशद्-वारसी अपि स्व-अद्भुत-अभिनयेन, हास्य-पंक्तिभिः, चित्रं रोचकम् अकरोत्। सौरभ शुक्लः न्यायाधीशः सुन्दर-लाल-त्रिपाठी इत्यस्मिन् पात्रे पुनः शोभां कृतवान्। अमृता-राव, हुमा-कुरैशी च अल्पं कालं दृश्ये, किन्तु निष्ठया अभिनयं कृतवन्ति। सीमा-बिस्वासः अल्प-वाक्यानि अपि गम्भीर-प्रभावं कृतवती। गजराज रावः नकारात्मक-पात्रे सफलः, राम कपूरः अधिवक्ता-रूपेण उत्तमं कार्यं कृतवान्।
---
निर्देशनम्
सुभाषः कपूरः अस्मिन् चलच्चित्रे हास्यं व्यङ्ग्यं च यथावत् संयोज्य न्यायालय-नाटकं प्रस्तुतवान्। अक्षय-अरशदयोः संयोजनं कथा-पठनं कृतवान्। कृषकानां विषयं अतीव संवेदनशीलतया योजितम्। तीक्ष्णाः संवादाः, चलच्चित्र-कौशलं च प्रेक्षकान् न्यायालय-कार्यस्य भागिनः इव अनुभवयन्ति। किन्तु किञ्चन भावुक-दृश्येषु अतीव-नाटकीकता, दुर्बल-संगीतं च दोषरूपेण दृश्यते। तथापि सामाजिक-सन्देशः मनोरञ्जनं च मध्ये उत्तमं संतुलनं स्थाप्य एतत् चलचित्रं प्रभावशाली, रोचकश्च अभवत्।
---
द्रष्टव्यम् वा न वा?
‘जॉली एलएलबी 3’ मनोरञ्जनस्य सामाजिक-सन्देशस्य च उत्तमं मिश्रणम्। अक्षय-अरशदयोः संघर्षः, सीमा-बिस्वास्या गम्भीर-अभिनयः, राम-कपूरस्य दृढं अधिवक्ता-पात्रम्, गजराज-रावस्य सशक्तः भ्रष्ट-नेता-रूपः—एते सर्वे एतत् चलचित्रं द्रष्टुं योग्यं कुर्वन्ति। अवश्यं किञ्चन अतीव-नाटकीक-दृश्याः, नारी-पात्राणां सीमित-अवकाशः, दुर्बल-संगीतं च अस्य दुर्बलताः। तथापि चलचित्रं हासयति, चिन्तयितुं बाधते, अन्ते च न्यायालयात् निनदमानः “जय जवान, जय किसान” इति घोषः हृदयं स्पृशति।
हिन्दुस्थान समाचार / अंशु गुप्ता