वाराणस्यां क्रान्तिवीराणां स्मृतौ श्रद्धाञ्जलिः, तर्पणं पिण्डदानं च
वाराणसी, 19 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां पितृपक्षस्य त्रयोदशी-तिथौ शुक्रवासरे सामाजिकसंस्था प्रणाम-वन्देमातरम्-समितेः कार्यकर्तृभिः अमरशहीद-क्रान्तिकारिणां स्मृतौ श्राद्धं कृतम्। शीतलाघाट इत्यत्र देशस्य स्वातन्त्र्याय स्वप्राणानाम्
वाराणसी में क्रान्ति वीरों के लिए पिण्डदान


वाराणसी, 19 सितम्बरमासः (हि.स.)। उत्तरप्रदेशस्य वाराणस्यां पितृपक्षस्य त्रयोदशी-तिथौ शुक्रवासरे सामाजिकसंस्था प्रणाम-वन्देमातरम्-समितेः कार्यकर्तृभिः अमरशहीद-क्रान्तिकारिणां स्मृतौ श्राद्धं कृतम्। शीतलाघाट इत्यत्र देशस्य स्वातन्त्र्याय स्वप्राणानाम् आहुतिं दत्तवन्तः क्रान्तिवीराणां श्राद्धस्य अनन्तरं तेषां योगदानं नमनं कृतम्। तस्मात् पूर्वं कार्यक्रमस्य शुभारम्भः क्रान्तिवीराणां चित्रे पुष्पाञ्जलिं अर्प्य कृतः। अस्मिन् अवसरे उपस्थिताः विशिष्टव्यक्तयः वीराणां प्रति स्वां श्रद्धाञ्जलिं अर्पितवन्तः।

कार्यक्रमसंयोजकः अनुप-जयस्वाल-नामकः उक्तवान् यत् गङ्गातटे विधिवत् तर्पणं कृत्वा राजगुरु, सुखदेव, भगतसिंह, चन्द्रशेखर-आज़ाद, बिरस-मुण्डा, रानी-लक्ष्मीबाई, वीर-सावरकर, पृथ्वीराज-चौहान इत्यादयः अन्ये च ज्ञाताः अज्ञाताश्च स्वातन्त्र्यसंग्राम-सेनान्यः नमनं कृताः। वक्तारः अस्मिन् समये अवदन् यत्— “ये वीराः देशस्य स्वातन्त्र्याय येषां प्राणान् हसन्तः त्यागस्य न्यवधुः, तेषां स्मृतिः एव अस्माकं महान् धरोहरः। नवीना पीढिः तेषां त्यागात् बलिदानाच्च प्रेरणां गृह्णीयात्। वयं तेषाम् आदर्शानां पथेन गन्तुं प्रयत्नं कुर्मः, देशस्य प्रति स्वं दायित्वं च बोधयेम।”

कार्यक्रमस्य अन्ते सर्वे मिलित्वा “वन्देमातरम्” इति सामूहिकं उद्घोषं कृतवन्तः। कार्यक्रमे धीरेंद्र-शर्मा, शङ्कर-जयस्वाल, मङ्गलेश-जयस्वाल, विकास-शुक्ल, सुनील-शर्मा, कन्हैयालाल-सेठ, विजय-गुप्त, पूर्वपार्षद-नवीन-कसेरा, अखिल-वर्मा, धर्मचन्द-केसरी, विष्णु-यादव, सोमनाथ-विश्वकर्मा, ओम्-प्रकाश-यादव-बाबू इत्यादयः भागीदारा अभवन्।

हिन्दुस्थान समाचार / अंशु गुप्ता