Enter your Email Address to subscribe to our newsletters
काठमाण्डू, 19 सितम्बरमासः (हि.स.)। नेपालस्य अन्तरिम-प्रधानमन्त्री सुशीला-कार्की उक्तवती यत् जनस्य वचनं गम्भीरतया श्रोतव्यम्, तेषां भावनानां च सम्मानः करणीयः—एतत् एव लोकतन्त्रस्य आत्मा अस्ति।
संविधान-दिवसस्य अवसरं प्रति तुण्डिखेल-प्रदेशे सेनामण्डपे आयोजिते विशेष-कार्यक्रमे प्रधानमन्त्रिणी कार्की उक्तवती यत् लोकतान्त्रिक-व्यवस्था सा एव या स्वजनानां वचः शृणोति। सा अपि उक्तवती यत् संविधान-दिवसः संघीय-लोकतान्त्रिक-गणराज्यस्य मूल्याङ्कनस्य अपि अवसरः अस्ति। अतीतानि सफलतानि दोषांश्च प्रतिबिम्ब्य प्रधानमन्त्रिणी आगामिदिवसे परिष्कारैः सह अग्रे गन्तुं दृढ-संकल्पं प्रदर्शिता।
सा अपि स्मारितवती यत् नेपालस्य संविधानं यत् अयं दिवसे एव 2015-तमे वर्षे संविधान-सभया पारितम् अधिनियमितं च जातम्, तत् नेपाली-जनानां बलिदानानां संघर्षाणां च आन्दोलनानां च परिणामः आसीत्। सा दृढतया उक्तवती यत् तस्य संरक्षणं सफल-कार्यान्वयनं च सर्वेषां नेपालिनां सामान्य-उत्तरदायित्वं भवति।
हिन्दुस्थान समाचार / अंशु गुप्ता