Enter your Email Address to subscribe to our newsletters
अश्विन-कुमारस्य निर्देशनेन एनिमेटेड्-चित्रम् महावतार-नरसिंहः इति एतस्मिन् वर्षस्य जुलाई-मासस्य 25 दिनाङ्के चित्रगृहेषु प्रकाशितम्। प्रकाशन-सहितम् एव एतत् चलचित्रं बॉक्स-ऑफिस् इत्यत्र अपि दर्शकाणां मनः आकर्षितम्। 40 कोटि-रूप्यक-व्ययेन निर्मितम् एतत् चलचित्रं अपेक्षात् अधिकं सफलं जातम्, विश्वे 324.5-कोटि-रूप्यक-पर्यन्तं व्यापारं कृतं। अस्य कथा, ग्राफिक्स् तथा आक्षेपक-प्रदर्शनं दर्शकान् चित्रगृह-पर्यन्तं नीतवन्ति, च एनिमेशन्-क्षेत्रे महतीं सफलतां प्राप्तवान्।
चित्रगृहेषु अद्भुत-प्रदर्शनानन्तरं महावतार-नरसिंहः इदानीं ओटीटी-मञ्चे अपि प्रकटितः अस्ति। अस्य निर्मातारः स्वस्य सोशल्-मीडिआ-हस्ते घोषयित्वा उक्तवन्तः यत् इदानीं चलचित्रं नेटफ्लिक्स्-नामके मञ्चे उपलब्धम्। दर्शकाः अस्य दर्शनं हिन्दी, तमिळ्, तेलुगु, कन्नड-भाषासु कर्तुं शक्नुवन्ति।
नेटफ्लिक्स् अपि अस्य चलचित्रस्य ट्रेलर् स्वस्य अधिकृत-मञ्चे प्रकाशितवान्, लिखित्वा—“नरसिंहस्य धावनेन समग्रं जगत् कम्पिष्यति।” एषः ट्रेलर् दर्शकानां जिज्ञासां वर्धयति तथा एनिमेशन्-शैलीं विशेषतया प्रकाशयति। एतत् चलचित्रं होम्बले फिल्म्स्-नामक-कम्पन्या निर्मितः अस्ति, प्रह्लादस्य कथा च महावतार-नरसिंहस्य उत्थानं च आधारेण रचितः। आदित्यराज-शर्मा, हरिप्रिया-मट्टा, संकेत्-जयसवालः च अस्मिन् प्रमुख-भूमिकासु दृष्टाः। अस्य एनिमेशन्-गुणवत्ता, अद्वितीया दृश्य-रचना, कथा-गाम्भीर्यं च एतत् बालानां वयस्कानां च उभयेषां कृते मनोरञ्जकं प्रेरकं च जातम्।
ओटीटी-प्रकाशनेन सह इदानीं दर्शकाः गृहे एव अस्य महाकाव्य-आधारित-एनिमेटेड्-चित्रस्य अनुभवं कर्तुं शक्नुवन्ति। नेटफ्लिक्स्-मञ्चे उपलब्धत्वात् एतत् चलचित्रं विश्वे सर्वत्र सरलतया द्रष्टुं शक्यते, च सर्व-वयस्कैः दर्शकैः आनन्देन उपभुज्यते। अस्य कथा, आक्षेपक-प्रदर्शनं, ग्राफिक्स् च एनिमेशन्-प्रेमिणां कृते अवश्यं द्रष्टव्यम् इति ख्यातम्।
हिन्दुस्थान समाचार / अंशु गुप्ता