जुबिनगर्गस्य निधनं विदेश मंत्रालयेन पुष्टं, देशे शोकस्य लहरी
- पार्थिव शरीर सिंगापुरतो भारतम् आनेष्यते : पवित्र मार्घेरिटा गुवाहाटी, 19 सितम्बरमासः (हि.स.)।असमप्रदेशस्य प्रसिद्धः गायकः जुबीन् गर्गस्य सिंगापुरे निधनं जातम्। तस्य निधनस्य पुष्टिः विदेशमन्त्रालयेनापि कृता। सर्वत्र राज्ये शोकतरङ्गः प्रवृत्तः। समग
जुबीन गर्ग की अंतिम तस्वीर।


- पार्थिव शरीर सिंगापुरतो भारतम् आनेष्यते : पवित्र मार्घेरिटा

गुवाहाटी, 19 सितम्बरमासः (हि.स.)।असमप्रदेशस्य प्रसिद्धः गायकः जुबीन् गर्गस्य सिंगापुरे निधनं जातम्। तस्य निधनस्य पुष्टिः विदेशमन्त्रालयेनापि कृता। सर्वत्र राज्ये शोकतरङ्गः प्रवृत्तः। समग्रे राष्ट्रे तस्य प्रशंसकानां मध्ये विषादः व्याप्य अस्ति।केन्द्रीयः विदेश-राज्यमन्त्री पवित्रा मार्घेरिटा इत्यनेन सूचितं यत् अस्मिन् विषयेषु सिंगापुरस्य विदेशमन्त्रालयेन सह निरन्तरं सम्पर्कः स्थापितः आसीत्। सिंगापुर-सर्वकारस्य आधिकारिक-स्रोतभिः भारतस्य विदेशमन्त्रालयं प्रति सूचितं यत् जुबीन् गर्गस्य चिकित्सालयमध्ये निधनं जातम्। मंत्रालयेन आश्वासितं यत् गायकस्य पार्थिव-शरीरं असमं प्रति आनयितुं सर्वे आवश्यकाः उपाया उपयुज्यन्ते। विदेश-राज्यमन्त्रिणा पवित्रया मार्घेरिटया स्वयमेव अस्मिन् प्रकरणे पहलः कृतः। सा उक्तवती यत् परिवारस्य प्रतिनिधिः सिंगापुरं गमिष्यति तथा च जुबीनस्य पार्थिव-शरीरेण सह नॉर्थ ईस्ट फेस्टिवल मध्ये सम्मिलितानां भारतीय-नागरिकानां सुरक्षित-प्रतिवर्तनाय अपि सरकारेण सर्वे आवश्यकाः प्रबन्धाः करिष्यन्ते।सा अपि उक्तवती यत् अस्मिन् विषयेषु असमराज्यस्य मुख्यमन्त्रिणा डॉ. हिमन्त-बिस्व-सरमा इत्यनेन सह तस्याः निरन्तरः सम्पर्कः प्रवृत्तः अस्ति। जुबीन् गर्गस्य निधनवार्तां श्रुत्वा मुख्यमन्त्री डॉ. हिमन्त-बिस्व-सरमा इत्यनेन बोडोल्याण्डे स्वस्य निर्वाचन-कार्यक्रमः मध्ये एव स्थगितः। मुख्यमन्त्रिणा उक्तं यत् अस्य विषयस्य विषये वक्तुं तस्य समीपे शब्दा एव न सन्ति। सर्वत्र राज्ये शोकतरङ्गः प्रवृत्तः, समग्रे राष्ट्रे प्रशंसकानां मध्ये विषादः व्याप्य अस्ति, लोका जुबीनं प्रति रुदन्तः दृष्टाः।वास्तवतः, सः सिंगापुरे नॉर्थ ईस्ट इण्डिया फेस्टिवल मध्ये भागं गत्वा अद्य स्कूबा-डाइविंग् समये अस्वस्थः अभवत्। ततः परं प्रायः एक-घण्टायाः कालं पर्यन्तं मूर्छितः स्थित्वा प्राणान् त्यक्तवान्। चिकित्सकैः पराकाष्ठया प्रयत्नाः कृता अपि तं रक्षितुं न शक्यते स्म। जुबीनस्य निधनात् परं सर्वत्र राज्ये शोकतरङ्गः प्रवृत्तः, देशव्यापी प्रशंसकानां मध्ये विषादः व्याप्य अस्ति। लोका जुबीनस्य कृते रुदन्तः विलपन्तश्च दृश्यन्ते।

---------------

हिन्दुस्थान समाचार