Enter your Email Address to subscribe to our newsletters
प्रधानमन्त्रिणः मोदिनः आगमने अनन्तरं देशस्य अर्थव्यवस्था शीघ्रं वर्धिता - मुख्यमन्त्री।
मथुरा, 19 सितम्बरमासः। मुख्यमन्त्री योगी आदित्यनाथः विराटयुवासम्मेलने अवदत्— “पण्डितदीनदयालोपाध्यायस्य स्वदेशी-आदर्शम् आत्मीकर्तुं स्वप्नम् आसीत्। तत् स्वप्नं प्रधानमन्त्रिणा मोदिना साकारं कृतम्। विदेशीशासनैः देशस्य अर्थव्यवस्थायाः मूलानि क्षीणीकृतानि। किन्तु प्रधानमन्त्रिणः मोदिनः आगमनानन्तरं देशस्य अर्थव्यवस्था शीघ्रं वर्धिता। अद्यतनं युवा जीविकोपार्जनवृत्तिदातारूपेण भवति। भारतं नूतनया अर्थव्यवस्थया सह उदितं भवति। प्रधानमन्त्रिणा मोदिना कश्मीरं स्वर्गरूपं कृतम्। जनाः वदन्ति स्म – राममन्दिरं कदापि न निर्मीयते। किन्तु द्विचक्रेण शासनेन तत् कार्यं साधितम्।”
मुख्यमन्त्री योगी आदित्यनाथः हेलिकॉप्टरयानेन दीनदयालधामस्य हेलिपैडे अवतीर्णः। सः पण्डितदीनदयालोपाध्यायस्मृति-महोत्सवस्य मेले आयोजितां प्रदर्शनीम् अवलोक्य युवाविराटसम्मेलनस्य उद्घाटनं पण्डितदीनदयालोपाध्यायस्य चित्रस्य पुरतः दीपप्रज्वलनं मालाधारणं च कृत्वा अकरोत्।
तस्मिन् काले तेन सह मन्त्री, विधायकाः, जनपद-पञ्चायत-अध्यक्षः सह भाजपादलस्य उपस्थिताः आसन्। मुख्यमन्त्रिणः सुरक्षार्थं आरक्षकाः, पीएसी इत्यादयः सह यातायात-आरक्षका: अपि नियोजिता: आसन्। आयोजनं प्रति आगच्छद्भ्यः जनानां सुविधार्थं वाहनस्थापना-व्यवस्था कृता आसीत्।
हिन्दुस्थान समाचार / ANSHU GUPTA