यूनानदेशस्य प्रधानमन्त्रिणा मोदीमहोदयाय जन्मदिने शुभाशंसनं दत्तम्, द्विपक्षीयसहयोगविषये चर्चापि अभवत्
नवदेहली, 19 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिने स्वजन्मदिने यूनानदेशस्य प्रधानमन्त्री क्यिरियाकोस् मित्सोताकिस् इत्यनेन शुक्रवासरे दूरभाषेण शुभाशंसनं दत्तम्। अस्याः शुभकामनायाः कृते प्रधानमन्त्रिणा मोदीनाम्ना आभारः व्यक्तः। प्रधानमन्त्र
यूनानदेशस्य प्रधानमन्त्रिणा मोदीमहोदयाय जन्मदिने शुभाशंसनं दत्तम्, द्विपक्षीयसहयोगविषये चर्चापि अभवत्


नवदेहली, 19 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिने स्वजन्मदिने यूनानदेशस्य प्रधानमन्त्री क्यिरियाकोस् मित्सोताकिस् इत्यनेन शुक्रवासरे दूरभाषेण शुभाशंसनं दत्तम्। अस्याः शुभकामनायाः कृते प्रधानमन्त्रिणा मोदीनाम्ना आभारः व्यक्तः।

प्रधानमन्त्रीकार्यालयस्य विवरणानुसारम् उभयनेतृभ्यां व्यापार-निवेश-प्रौद्योगिकी-नौपरिवहन-रक्षा-सुरक्षा-संपर्कजनसंपर्कादिषु क्षेत्रेषु प्राप्तां प्रगतिं स्वागतं कृतम् तथा भारतयूनानयोः सामरिकसहभागिताम् अधिकं सुदृढीकर्तुं पुनः प्रतिबद्धता व्यक्ता।

मित्सोताकिसेन भारत-यूरोपीयसंघयोः मुक्तव्यापारसन्धेः शीघ्रं निष्कर्षं प्रति यूनानस्य समर्थनं प्रदर्शितम् तथा वर्षे 2026 भारतदेशे आयोज्यमानस्य ए.आई. प्रभाव-समिट् नामकस्य सफलतायाः अपि शुभकामना दत्ता।

उभौ नेतारौ क्षेत्रीय-वैश्विकविषयेषु मतविनिमयं कृत्वा आगामिकाले अपि परस्परसम्पर्कं निरन्तरं धारयितुं सहमतिं व्यक्तवन्तौ।

-----------

हिन्दुस्थान समाचार / Dheeraj Maithani