प्रधानमन्त्रिणः नरेन्द्रमोदीमहाभागस्य वाराणसी-लोकसभा-मण्डलस्य विकासयात्रायाः आधारेण विरासत-विकासयोः संगमं काशी ३.० इति ग्रन्थः – गणपति यादवः
वाराणसीनगरम्, 19 सितम्बरमासः (हि स) लोकसभायां प्रधानमन्त्री-नरेन्द्र-मोदी-वर्यस्य तृतीय-कार्यकालस्य उपलब्धीनां विषये विरासत तथा विरासत-विकासयोः सङ्गमः काशी 3.0 इति पुस्तकस्य सम्पादनं परिकल्पनं च कुर्वतः गणपति-यादवः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रम
पुस्तक का कवर पेज और सम्पादन गणपति


वाराणसीनगरम्, 19 सितम्बरमासः (हि स) लोकसभायां प्रधानमन्त्री-नरेन्द्र-मोदी-वर्यस्य तृतीय-कार्यकालस्य उपलब्धीनां विषये विरासत तथा विरासत-विकासयोः सङ्गमः काशी 3.0 इति पुस्तकस्य सम्पादनं परिकल्पनं च कुर्वतः गणपति-यादवः अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिना आधुनिक-रेलस्थानकात् आरभ्य जन-मुक्त-नगरपर्यन्तं वाराणसी-नगरं सर्वं दत्तम् इति। प्रधानमन्त्रिणः नरेन्द्र मोदी वर्यस्य विकासकार्याणां प्रशंसायाः मात्रा न पर्याप्तम् अस्ति।

वाराणसी-लोकसभायां प्रधानमन्त्रिणः मोदी-वर्यस्य विकासयात्रां मनसि स्थापयित्वा एतत् पुस्तकं आनीतम् अस्ति। भाजपा-पक्षस्य नगराध्यक्षस्य प्रदीप अग्रहारी इत्यस्य निर्देशानुसारं तेन अस्य पुस्तकस्य सम्पादनं, विन्यासं च कृतम् अस्ति। अन्तिमीकरणार्थं पुस्तकं नवदेहली-नगरं प्रेषितम् अस्ति।

विरासत-विकासयोः सङ्गमः काशी काशी 3.0 इति पुस्तकस्य विषये, विरासतस्य विकासस्य च सङ्गमस्य विषये, भाजपा-पक्षस्य प्रकाशनविभागस्य (वाराणसी) सह-संयोजकः गणपति-यादवः अवदत् यत् सः प्रायः मासद्वयं यावत् पुस्तकस्य संकलने कार्यं कुर्वन् आसीत् इति। अनेके महत्त्वपूर्णाः विकासकार्याणि सः पुस्तके समाविश्तुं प्रायतत। पुस्तकस्य सृजनात्मकां भूमिकां दृष्ट्वा, सर्वाधिकं लोकप्रियं विकासकार्यं प्रथमं पुस्तके योजितम्, एवं सर्वे विकासकार्याणि पुस्तके संरक्षिताः सन्ति।

वाराणसी-नगरस्य विकासकार्याणां 21 बिन्दुः अस्मिन् पुस्तके प्रकाशिताः सन्ति। पुस्तकस्य प्रच्छदपृष्ठे एकसप्ताहं यावत् विचारः कृतः, ततः प्रधानमन्त्रिणः नरेन्द्रमोदीवर्यस्य आकर्षकं छायाचित्रं स्थापयित्वा प्रच्छदपृष्ठं निर्मितम्।

सः अवदत् यत् प्रधानमन्त्रि-मोदी-वर्यस्य तृतीये कार्यकाले महत्त्वं ददत्यां पुस्तके वाराणसी-नगरे निर्मितस्य अन्ताराष्ट्रिय-गोलकदण्डक्रीडा (क्रिकेट)-क्रीडाङ्गणस्य, भारतात् प्रथमः सार्वजनिक-तारमार्गः, नूतनाः उपरिपन्थाः, नूतनाः रेल-उपरिगमन-पुलिनः, ड्रोणेन सह उड्डयमानाः ज्येष्ठाः, शङ्कर-नेत्र-चिकित्सालयः, परिवहन-नगर-योजना, एकता-विपणि-मण्डपः, भूगर्भ-सुरङ्गः, ग्रामीण-संगणक-पुस्तकालयः इत्येताः उपलब्धयः प्रकाशिताः सन्ति। एषा पुस्तकं जनानाम् अतीव रोचकं विकासपूर्णं स्वरूपेण प्रियतमा भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता