Enter your Email Address to subscribe to our newsletters
वाराणस्याम् आयोजिते विशेषसमारोहे उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः उक्तवान् यत् पण्डितदीनदयालोपाध्यायस्य एकात्ममानवदर्शनं केवलं दार्शनिकचिन्तनं न, अपितु राष्ट्रनिर्माणाय प्रेरणास्त्रोतः अस्ति।
ते अभ्यधायन् यत् दीनदयालजीवनस्य मूलमन्त्रः एव असम्भवस्य सम्भवनम् आचरितुं समर्थः। यः सामान्यः जनः आत्मनः जीवनस्य चरमसीमानि मान्यते, तत्र दीनदयालोपदेशेन तस्य नूतनं साहसम्, नूतनं मार्गदर्शनं च प्राप्तं भवति।
मुख्यमन्त्रिणा अवोचि यत् “दीनदयालजी के विचारों से समाजसेवा, राष्ट्रसेवा च निरन्तर नूतन आयामं प्राप्तवन्ति।”
“भारतीयराजनीतौ अन्त्योदयस्य मन्त्रः तैः प्रदत्तः, यस्य प्रभावेण असङ्ख्याः सेवाकार्यक्रमाः आज अपि प्रवहन्ति।”
योगी आदित्यनाथः दीनदयालस्य त्याग, सादगी, तथा आत्मत्यागपरायणतां स्मृत्वा आह— “यदि अस्माकं संकल्पः दृढः अस्ति, तर्हि दीनदयालोपदेशः अस्मान् असम्भवकार्ये अपि विजयिनः करिष्यति।”
हिन्दुस्थान समाचार / अंशु गुप्ता