उत्तराखण्डराज्ये देहरादून् च चमोली मध्ये आपदाकाले लुप्ताः जनाः अन्वेषणं जायमानम् अस्ति, द्वयोः जनपदयोः महती वर्षायाः चेतावनी प्रकाशितम्
देहरादूनम्, 19 सितंबरमासः (हि.स.)। उत्तराखण्डराज्ये वर्षा निरन्तरं प्रवर्तते। मौसमविभागेन देहरादून् च टिहरीजनपदयोः वर्षायाः चेतावनी प्रकाशिताः। नितरां वर्षया नद्यः नालाः च प्रवहन्ति, देहरादूनसमेतं राज्ये आपदाकालीनः संकटः निरन्तरं गभीरः जातः। देहरादून
आपदा की गिरफ्त में उत्तराखंड : नंदानगर चमोली में इस तरह बरपा कहर।


देहरादूनम्, 19 सितंबरमासः (हि.स.)। उत्तराखण्डराज्ये वर्षा निरन्तरं प्रवर्तते। मौसमविभागेन देहरादून् च टिहरीजनपदयोः वर्षायाः चेतावनी प्रकाशिताः। नितरां वर्षया नद्यः नालाः च प्रवहन्ति, देहरादूनसमेतं राज्ये आपदाकालीनः संकटः निरन्तरं गभीरः जातः। देहरादून्, चमोली च उत्तरकाश्यां आपदाकाले लुप्ताः जनाः अन्वेषणं निरन्तरं क्रियते। मुख्यमंत्री पुष्करसिंह् धामी अवदत् यत् यावत् अन्तिमः लुप्तः न प्राप्तः, तावत् सर्च् अभियानः निरन्तरं भविष्यति।

टिहरीजनपदे धनोल्टी तहसीले सकलाना पट्टे कटऑफ् अभवत् ग्रामाणां रगड़गांव्, सेरा, घुड़साल् इत्यादीनां हेलीकॉप्टर् माध्यमेन राहत् च खाद्यसामग्री च प्रेषिता। तस्मै समागत्य चिकित्सा दलः अपि हेलीकॉप्टर् माध्यमेन क्षेत्रे प्राप्यते। जिलाधिकारी टिहरीगढवाल् त्वरितराहस्य निर्देशान् दत्तवान्।

देहरादून् मध्ये सर्च् अभियानः निरन्तरः। मलबे मध्ये दब्दमानानां जनानां युद्धस्तरः अन्वेषणं क्रियते। चमोलीजिल्ले अपि सर्च् एवं रेस्क्यू अभियानः निरन्तरं प्रवर्तते। मुख्यमंत्री धामी सततं आपदासम्बद्धराहकार्याणां निरीक्षणं कुर्वन्ति।

वर्षायाः चेतावनी

मौसमविभागेन देहरादूनस्य सुधोवाला, लच्छीवाला, हर्रावाला क्षेत्रेषु महतीः अति महतीः वर्षायाः चेतावनी प्रकाशितः। टिहरीजिल्ले धनोल्टी, कनाताल्, चंबा च तीव्रवर्षायाः संभावना व्यक्ता।

अन्यत्र सहिया, लक्सर्, काल्सी च आसन्नप्रदेशेषु विद्युत् कडक् गर्जनसहित वर्षा, तीव्राति तीव्रवर्षा च संभाव्यते। मौसमविभागस्य चेतावनी दृष्ट्वा जिल्लानां सर्वेषां प्रति सचेतना घोषिता।

-----

हिन्दुस्थान समाचार / अंशु गुप्ता