प्रदेशे एतावता 1033.0 मिमीमिता अंकिता वर्षा दर्ज
रायपुरम्, 19 सितंबरमासः (हि.स.)। छत्तीसगढ-राज्ये ज्येष्ठमासस्यैकादिने (१ जून) आरभ्य अद्यावधि 1033.0 मि.मी. औसतवृष्टिः अभिलिखिता। राजस्व-आपदाप्रबन्धन-विभागेन संस्थापितात् राज्यस्तरीय-बाढ-नियन्त्रण-कक्षात् प्राप्तया सूचनया ज्ञायते यत् अस्मिन् काले बलर
प्रदेशे एतावता 1033.0 मिमीमिता अंकिता वर्षा दर्ज


रायपुरम्, 19 सितंबरमासः (हि.स.)।

छत्तीसगढ-राज्ये ज्येष्ठमासस्यैकादिने (१ जून) आरभ्य अद्यावधि 1033.0 मि.मी. औसतवृष्टिः अभिलिखिता। राजस्व-आपदाप्रबन्धन-विभागेन संस्थापितात् राज्यस्तरीय-बाढ-नियन्त्रण-कक्षात् प्राप्तया सूचनया ज्ञायते यत् अस्मिन् काले बलरामपुर-जिले सर्वाधिकं 1469.5 मि.मी. वर्षा रेकॉर्डिता, बेमेतरा-जिले तु न्यूनतमा 494.6 मि.मी. वर्षा अभिलिखिता।

रायपुर-सम्भागे – रायपुरे 900.0 मि.मी., बलौदाबाजारे 752.5 मि.मी., गरियाबन्दे 904.6 मि.मी., महासमुन्दे 733.3 मि.मी., धमतरी-जिले 933.0 मि.मी. औसतवृष्टिः।

बिलासपुर-सम्भागे – बिलासपुरे 1083.9 मि.मी., मुंगेली-जिले 1047.9 मि.मी., रायगढे 1257.4 मि.मी., सारंगढ-बिलाइगढे 901.8 मि.मी., जांजगीर-चांपे 1234.0 मि.मी., सक्तौ 1125.7 मि.मी., कोरबे 1053.5 मि.मी., गौरेला-पेण्ड्रा-मरवाही-क्षेत्रे 1004.3 मि.मी. वर्षा।

दुर्ग-सम्भागे – दुर्गे 796.1 मि.मी., कबीरधामे 751.5 मि.मी., राजनांदगावे 870.7 मि.मी., मोहला-मानपुर-अम्बागढ-चौकी-क्षेत्रे 1242.8 मि.मी., खैरागढ-छुईखदान-गंडै-क्षेत्रे 753.6 मि.मी., बालोद-जिले 1080.3 मि.मी. वर्षा।

सरगुजा-सम्भागे – सरगुजायां 733.8 मि.मी., सूरजपुरे 1099.0 मि.मी., जशपुरे 1011.1 मि.मी., कोरियायां 1168.2 मि.मी., मनेन्द्रगढ-चिरमिरी-भरतपुर-क्षेत्रे 1052.2 मि.मी. औसतवृष्टिः।

बस्तर-सम्भागे – बस्तरे 1406.6 मि.मी., कोंडागांव-जिले 954.7 मि.मी., कांकेरे 1149.3 मि.मी., नारायणपुरे 1239.6 मि.मी., दन्तेवाडायां 1379.3 मि.मी., सुक्मायां 1088.9 मि.मी., बीजापुरे 1415.7 मि.मीमिता वृष्टिः अभिलिखिता।

---------------

हिन्दुस्थान समाचार