Enter your Email Address to subscribe to our newsletters
जौनपुरम्,19 सितम्बरमास: (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेशः पाठकः शुक्रवासरे अवदत् यत् जनपदे यदि कश्चन अपि चिकित्सालयः मानकान् न पूरयति चेत् तस्य विरुद्धं कठोरकार्यवाही भविष्यति।”
उपमुख्यमन्त्री स्वस्य एकदिवसीय- भ्रमणे जनपदं प्राप्त्वा अनेकाश्रयाणां निरीक्षणं कृत्वा अधीन-अधिकारिणः निर्देशान् दत्तवान्। प्रथमं नवनिर्मितं आरक्षक-रेखायाः भवनं निरीक्षितवान्। ततः मातापुरस्य मलिननिवासे निर्मितानि गृहाणि दृष्ट्वा तत्रस्थैः जनैः सह संवादं कृतवान्।
जनपदचिकित्सालयं प्राप्त्वा सः आपत्काल-विभागं, सामान्य-विभागं, औषध-वितरण-केंद्रं च निरीक्षितवान्। तत्र रोगिभ्यः जनपद-चिकित्सालयस्य स्थिति-विशेषं तथा अत्र प्राप्यमान-चिकित्सा-सेवां विषये प्रश्नान् अपृच्छत्।
पत्रकारैः सह संवादे सः उक्तवान् — “जनपदे एकं विस्तीर्णं समीक्षासभा जनप्रतिनिधिभिः सह करिष्यामि। अस्माकं सर्वकारः जनपदस्य विकासे, विधिव्यवस्थायाः च सुचारु-परिचालनाय प्रतिबद्धा अस्ति। तदर्थं सर्वेभ्यः आवश्यकाः निर्देशाः सभायाम् एव दास्यन्ति।”
अस्मिन्नेव समये सिटीस्कैनसमस्यातः सम्बद्धः विषयः संज्ञानं आगतः। तदा उपमुख्यमन्त्रिणा सम्बद्ध-अधिकारिणः आदेशाः दत्ताः — “पत्रकाराणां गन्धनां दृष्ट्वा त्वरितं परीक्षां कृत्वा कार्यवाही कुरुत।” तेन उक्तं च — “सीटीस्कैनसेवा सामान्यजनाय चिकित्सकानां च उभयोरपि सुलभा भविष्यति।”
अवैधचिकित्सालयानां संचालनं प्रति पृष्टे प्रश्न एव उपमुख्यमन्त्रिणा ब्रजेशेन पाठकेन उक्तम् — “जनपदस्य सर्वेषां चिकित्सालयानां परीक्षां करिष्यामः।”
हिन्दुस्थान समाचार / अंशु गुप्ता