ये चिकित्सालयाः मानकान् न पूरयिष्यन्ति, तेषां प्रति कठोर-कार्यवाही भविष्यति” — उपमुख्यमन्त्री ब्रजेशः पाठकः
जौनपुरम्,19 सितम्बरमास: (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेशः पाठकः शुक्रवासरे अवदत् यत् जनपदे यदि कश्चन अपि चिकित्सालयः मानकान् न पूरयति चेत् तस्य विरुद्धं कठोरकार्यवाही भविष्यति।” उपमुख्यमन्त्री स्वस्य एकदिवसीय- भ्रमणे जनपदं प्राप्त्वा अन
उप मुख्यमंत्री बृजेश पाठक का जिला अस्पताल में स्वागत करते हुए मुख्य चिकित्सा अधिकारी डॉ लक्ष्मी सिंह


उप मुख्यमंत्री बृजेश पाठक जिला अस्पताल में भर्ती मरीजों का हालचाल लेते हुए


जौनपुरम्,19 सितम्बरमास: (हि.स.)। उत्तरप्रदेशस्य उपमुख्यमन्त्री ब्रजेशः पाठकः शुक्रवासरे अवदत् यत् जनपदे यदि कश्चन अपि चिकित्सालयः मानकान् न पूरयति चेत् तस्य विरुद्धं कठोरकार्यवाही भविष्यति।”

उपमुख्यमन्त्री स्वस्य एकदिवसीय- भ्रमणे जनपदं प्राप्त्वा अनेकाश्रयाणां निरीक्षणं कृत्वा अधीन-अधिकारिणः निर्देशान् दत्तवान्। प्रथमं नवनिर्मितं आरक्षक-रेखायाः भवनं निरीक्षितवान्। ततः मातापुरस्य मलिननिवासे निर्मितानि गृहाणि दृष्ट्वा तत्रस्थैः जनैः सह संवादं कृतवान्।

जनपदचिकित्सालयं प्राप्त्वा सः आपत्काल-विभागं, सामान्य-विभागं, औषध-वितरण-केंद्रं च निरीक्षितवान्। तत्र रोगिभ्यः जनपद-चिकित्सालयस्य स्थिति-विशेषं तथा अत्र प्राप्यमान-चिकित्सा-सेवां विषये प्रश्नान् अपृच्छत्।

पत्रकारैः सह संवादे सः उक्तवान् — “जनपदे एकं विस्तीर्णं समीक्षासभा जनप्रतिनिधिभिः सह करिष्यामि। अस्माकं सर्वकारः जनपदस्य विकासे, विधिव्यवस्थायाः च सुचारु-परिचालनाय प्रतिबद्धा अस्ति। तदर्थं सर्वेभ्यः आवश्यकाः निर्देशाः सभायाम् एव दास्यन्ति।”

अस्मिन्नेव समये सिटीस्कैनसमस्यातः सम्बद्धः विषयः संज्ञानं आगतः। तदा उपमुख्यमन्त्रिणा सम्बद्ध-अधिकारिणः आदेशाः दत्ताः — “पत्रकाराणां गन्धनां दृष्ट्वा त्वरितं परीक्षां कृत्वा कार्यवाही कुरुत।” तेन उक्तं च — “सीटीस्कैनसेवा सामान्यजनाय चिकित्सकानां च उभयोरपि सुलभा भविष्यति।”

अवैधचिकित्सालयानां संचालनं प्रति पृष्टे प्रश्न एव उपमुख्यमन्त्रिणा ब्रजेशेन पाठकेन उक्तम् — “जनपदस्य सर्वेषां चिकित्सालयानां परीक्षां करिष्यामः।”

हिन्दुस्थान समाचार / अंशु गुप्ता