पर्यटनविभागेन 'रविवासरे द्विचक्रिकायाम्' इति आयोजनं कृतम्
लखनऊ-नगरस्य पर्यटनभवनात् द्विचक्रिका-यात्रा आरभ्यते लखनऊनगरम्, 19 जनवरीमासः (हि स) प्रधानमन्त्री-नरेन्द्र-मोदी-वर्यस्य स्वस्थभारतम् अभियानम् अग्रे नीत्वा उत्तरप्रदेश-पर्यटन-विभागः ''रविवासरे द्विचक्रिकायाम्'' इति कार्यक्रमस्य आरम्भं करिष्यति।
पर्यटन मंत्री जयवीर सिंह


लखनऊ-नगरस्य पर्यटनभवनात् द्विचक्रिका-यात्रा आरभ्यते

लखनऊनगरम्, 19 जनवरीमासः (हि स) प्रधानमन्त्री-नरेन्द्र-मोदी-वर्यस्य स्वस्थभारतम् अभियानम् अग्रे नीत्वा उत्तरप्रदेश-पर्यटन-विभागः 'रविवासरे द्विचक्रिकायाम्' इति कार्यक्रमस्य आरम्भं करिष्यति। स्वास्थ्यं तथा सक्रियजीवनशैल्याः प्रोत्साहने, पर्यावरणसंरक्षणे, राज्यस्य पर्यटनस्थलानां विषये जागृता वर्धने च अयं उपक्रमः केन्द्रितः अस्ति। 21 सितम्बर (रविवासरः) दिनाङ्के लखनऊ-नगरस्य पर्यटनभवनात् 'रविवासरे द्विचक्रिकायाम्'' इत्यस्य आरम्भः भविष्यति।

उत्तरप्रदेश-पर्यटन-विभागः सामान्यजनान्, स्वास्थ्य-चेतनान् जनान् च अस्मिन् अभियाने भागं ग्रहीतुं आमन्त्रयत्। 21 सितम्बर दिनाङ्के प्रातः 06:30 वादने गोमतीनगरस्य (लखनऊ) पर्यटनभवनात् 'रविवासरे द्विचक्रिकायाम्'' इति अभियानस्य आरम्भः भविष्यति।

पर्यटनविभागेन सर्वे नागरिकाः, अधिकारिणः, कर्मचारिणः च द्विचक्रिकया सह यथासमये स्थले आगच्छन्तु तथा अस्मिन् स्वास्थ्य-पर्यावरण-जागृति-अभियाने सक्रियरूपेण भागं गृह्णीयन्तु इति प्रार्थितम् अस्ति।

उत्तरप्रदेशस्य पर्यटन-संस्कृति-मन्त्रिणः जयवीर् सिंह-वर्यः अवदत् यत्, सर्वकारः नागरिकानां स्वास्थ्यस्य, सक्रिय-जीवनशैल्याः च प्रोत्साहनाय प्राधान्यम् अददात्। 'रविवासरे द्विचक्रिकायाम्' इति अभियानस्य माध्यमेन न केवलं स्वास्थ्यस्य प्रचारः भवति, अपितु पर्यावरणस्य संरक्षणस्य, पर्यटन-जागरूकतायाः च सन्देशस्य प्रसारः भवति। सः सर्वेभ्यः नागरिकान् आवाहयत् यत् ते स्वस्य द्विचक्रिकया सह अस्मिन् अभियाने भागं गृह्य स्वस्थ भारतम्-अभियानं सफलं कर्तुं साहाय्यं कुर्युः इति। इति।

पर्यटनविभागस्य विशेषसचिव्या ईशा प्रिया अवदत् यत्, पर्यटनविभागेन आयोजितः रविवासरे द्विचक्रिकायाम्' कार्यक्रमः लख्नौवासिनां कृते अद्वितीयः अवसरः अस्ति। अस्य कार्यक्रमस्य माध्यमेन नागरिकाः द्विचक्रिका'-द्वारा पर्यटनं स्वास्थ्येन पर्यावरणेन च सम्बद्धुं शक्नुवन्ति। सः सर्वेभ्यः नागरिकान्, अधिकारिणः, कर्मचारिणः च यथासमये स्थले आगन्तुं तथा अस्मिन् जनचेतना-उपक्रमस्य सक्रियः भागः भवितुं प्रार्थयत्। सः अवदत् यत् जनानां सहकारेण कार्यक्रमः सफलः भविष्यति इति। इति।

हिन्दुस्थान समाचार / अंशु गुप्ता