Enter your Email Address to subscribe to our newsletters
नवदेहली, 19 सितम्बरमासः (हि.स.)। सुजुकी मोटरसाइकिल इंडिया इत्यनेन जी.एस्.टी. 2.0-सुधारस्य समग्रं लाभं ग्राहकेभ्यः दातुम् उद्घोषितम्। एतेन सर्वेषां मॉडेल्-नामकानां मूल्यानि 18,024 रूप्यक-पर्यन्तं न्यूनानि कृतानि। एते नूतनाः मूल्याः सितम्बर-मासस्य 22 दिनाङ्के प्राभविष्यन्ति।
सुजुकी मोटरसाइकिल इंडिया प्रा.लि. (SMIPL) इत्यस्य प्रवक्ता उद्घोषयत्—जी.एस्.टी. दरेषु ह्रासेन उपभोक्तॄन् लाभयितुं स्कूटर्-तथा बाइक्-नामकानां मूल्येषु 18,024 रूप्यक-पर्यन्तं ह्रासः क्रियते। एते संशोधित-मूल्याः सितम्बर-मासस्य 22 दिनाङ्के प्राभविष्यन्ति, तेन ग्राहकाः आनन्दं प्राप्स्यन्ति।
कम्पन्या अपि उक्तं यत् द्विचक्र-यानानाम् एव न तु, किन्तु यन्त्र-कलपुष्टानाम् उपकरणानां च मूल्यानि अपि न्यूनानि भविष्यन्ति। अयं निर्णयः शासनस्य घोषणां अनुयायि यत्र 350 सी.सी. अधः सामर्थ्य-युक्त-द्विचक्र-यानानाम् उपरि जी.एस्.टी.-दरेषु ह्रासः कृतः।
कम्पन्याः विक्रय-व्यवसाय-उपाध्यक्षः दीपक-मुटरुजा उक्तवान्—वयं भारत-सर्वकारस्य जी.एस्.टी. 2.0-सुधारं स्वागतयामः, यः सामान्य-जनानां परिवहनं किफायतीकरणं प्रति प्रगतिशीलः चरणः अस्ति। सः अपि उक्तवान् यत् उत्सव-ऋतुपूर्वम् एव द्विचक्र-यानानां इच्छा-वृद्धिं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता