Enter your Email Address to subscribe to our newsletters
पश्चिमी सिंहभूमम्, 19 सितंबरमासः (हि.स.)। हो समाजस्य युवा महासभाया: गुरू कोल लाको बोदरा: शतषष्ठितम जयंती श्रद्धया समाराधिता। आदिवासी “हो” समाजस्य युवा महासभाया: आयोजनेन गुरू कोल लाको बोदरा: शतषष्ठितम (१०६) जयंती श्रद्धया च सम्मानया च शुक्रवासरे उत्सवे मनिता। कार्यक्रमः पश्चिमसिंहभूमि (चाईबासा) मध्ये हरिगुटू स्थिते कला-संस्कृति भवने आयोजितः।
कार्यक्रमस्य आरम्भः महासभाया: धर्मसचिवस्य सोमा जेराई नेतृत्वे लाको बोधरस्य चित्रे पुष्पांजलि समर्प्य तं नमन कृत्वा जातः। अस्मिन् अवसरे विभिन्नस्पर्धापरीक्षायाः छात्राः-छात्राः च महासभाया: अनेके सदस्याश्च उपस्थिति: सन्ति। सर्वेभ्यः “हो” भाषायाः च तस्या: लिपेः वारंगक्षिति: जनकस्य लाको बोधरस्य योगदानं स्मृतम्।
जयंती कार्यक्रमस्य माध्यमेन “दोलाबु दिल्ली 5.0” अभियानस्य विवरणं प्रदत्तम्, तथा “हो” भाषां भारतस्य संविधानस्य अष्टम अनुसूच्यां समावेशयितुं दीर्घकालीनं याचना पुन: उत्थापिता। उपस्थिता युवता: आगामी ३१ अक्टूबर तथा १ नवम्बर दिनाङ्कयो: नवी दिल्ली मध्ये आयोज्यमाने प्रदर्शन-संमेलनयो: भागं ग्रहीतुं अपील कृतवती।
अस्मिन अवसरें महिला महासभाया: अध्यक्षा अञ्जु सामड्, क्रीड़ासचिवः हेलेन देवगम, युवा महासभाया: राष्ट्रीयाध्यक्षः इपिल सामड्, महासचिवः गब्बरसिंह हेम्ब्रम्, प्रदेशकोषाध्यक्षः शङ्कर सिदु, प्रदेशसांस्कृतिकसचिवः जगन्नाथ हेस्सा, साहित्यकारः सदस्यः दांसर बोधर, जिलासचिवः ओएबन हेम्ब्रम्, जिलाकोषाध्यक्षः सत्यव्रत् बिरूवा च अन्ये पदाधिकारी सदस्याश्च उपस्थिताः
---------------
हिन्दुस्थान समाचार