असामाजिक तत्त्वानाम् एकसमूहो मां दुर्गायाः प्रतिमा नाशिता
पूर्णिया, 19 सितंबरमासः (हि.स.)। पूर्णियाजनपदस्य अमौरविधानसभाया बैंसाखण्डान्तर्गतं मजगामपञ्चायते विद्यमाने दुर्गामन्दिरे प्रातःषट्वादनिकटे असामाजिकतत्त्वैः माँदुर्गायाः प्रतिमा भग्ना। प्रायः प्रातः ५ तः ६ वादनपर्यन्ते एषा घटना निष्पादिता। अस्याः घटन
तोड़ी गई प्रतिमा


टायर जला कर आक्रोश व्यक्त करते लोग


पूर्णिया, 19 सितंबरमासः (हि.स.)।

पूर्णियाजनपदस्य अमौरविधानसभाया बैंसाखण्डान्तर्गतं मजगामपञ्चायते विद्यमाने दुर्गामन्दिरे प्रातःषट्वादनिकटे असामाजिकतत्त्वैः माँदुर्गायाः प्रतिमा भग्ना। प्रायः प्रातः ५ तः ६ वादनपर्यन्ते एषा घटना निष्पादिता। अस्याः घटनायाः वार्ता प्रसृतायामेव ग्रामेभ्यः आक्रोशः प्रस्फुटितः, विशालसंख्यकजनाः मन्दिरपरिसरे समागता अपि।

अस्मिन् प्रकरणे एकः युवकः निगृहीतः, सः मजगामपञ्चायतभवने स्थापितः अस्ति। अनगढ़-थाना रौटा-थानयोः च पुलिस-कार्यालयभ्यां अधिकारीगणः घटनास्थले उपस्थिताः स्थितिं नियन्त्रणं कर्तुं प्रयतन्ते। स्थानीयजनाः कथयन्ति यत् दुर्गाप्रतिमा सम्पूर्णरूपेण क्षतिग्रस्ताभूत्।

ग्रामिणानाम् आरोपः अस्ति यत् अस्याः घटनायाः निष्पादनार्थं यथायोग्यं योजनं कृतम्, अस्मिन् च बहवः बाह्यजनाः संलग्नाः, ये च समीपग्रामे चिलाना इत्यस्मिन् स्थले निवासं कुर्वन्ति स्म।

एतस्मिन् स्थले सम्प्रति सप्तभ्यः भिन्नभिन्नभ्यः थानाभ्यः पुलिस-अधिकारीणां उपस्थिति अस्ति। सहैव एसडीएम-एसडीओ अपि स्थलमागत्य परिस्थितिं निरीक्षन्ति च।

---------------

हिन्दुस्थान समाचार