यूपी इंटरनेशनल ट्रेडकार्यक्रमे 26 सितंबर दिनाङ्के भविष्यति रूस–इंडिया बिजनेस डायलॉग, आर्थिकसंबन्धेभ्य नूतनगतिः प्राप्स्यते
यूपीआईटीएस 2025: रूसेन सह नूतनव्यापारिक-अवसरेभ्यः प्राप्स्यते उपहारःतकनीकी सहयोगः संयुक्त उपक्रमान् प्रोत्साहितुं बलम् लखनऊ, 19 सितंबरमासः (हि.स.)।उत्तरप्रदेशभूमिः पुनः एकवारम् अन्ताराष्ट्रियनिवेशसहकारस्य मंचरूपेण भविष्यति।मुख्यमन्त्रिणः योगी आदित्य
यूपी इंटरनेशनल ट्रेड शो (UPITS 2025)


यूपीआईटीएस 2025: रूसेन सह नूतनव्यापारिक-अवसरेभ्यः प्राप्स्यते उपहारःतकनीकी सहयोगः संयुक्त उपक्रमान् प्रोत्साहितुं बलम्

लखनऊ, 19 सितंबरमासः (हि.स.)।उत्तरप्रदेशभूमिः पुनः एकवारम् अन्ताराष्ट्रियनिवेशसहकारस्य मंचरूपेण भविष्यति।मुख्यमन्त्रिणः योगी आदित्यनाथस्य दूरदर्शिनीनीतयः निवेशोपयुक्तवातावरणं च कारणम्, प्रदेशः वैश्विके स्तरे शीघ्रं स्वं विशेषं स्थानं निर्माति।अस्यै श्रृंखलायै सन्दर्भे आगामिनि 26 सितम्बर् 2025 तिथौ रूस–भारत व्यापारसंवादः आयोजितः भविष्यति। एषः व्यापारसंवादः यूपी अन्तर्राष्ट्रीयव्यापारप्रदर्शने (यूपीआईटीएस्) काले इण्डिया एक्स्पोज़िशन् मार्ट्, ग्रेटर् नोएडा-प्रदेशे भविष्यति। अस्मिन् वर्षे रूसः सहभागिराष्ट्ररूपेण सम्मिलिष्यते, येन उत्तरप्रदेशाय भारतस्य च नूतनाः व्यापारिकाः अवसराः प्राप्तव्याः स्युः।राज्यसर्वकारस्य प्रवक्ता उक्तवान् यत् अस्य आयोजनस्य फलतः भारत–रूसयोः आर्थिकसंबन्धाः नूतनां गतिं प्राप्स्यन्ति, उत्तरप्रदेशः च वैश्विकनिवेशकेन्द्ररूपेण स्वं स्थानं सुदृढीकरीष्यति।मुख्यमन्त्रिणः योगी आदित्यनाथस्य दृष्टिः अस्ति यत् प्रदेशः केवलं देशे न, किन्तु अन्ताराष्ट्रियस्तरेऽपि निवेशकानां प्रथमः विकल्पः भवेत्। एषः व्यापारसंवादः तस्मिन् दिशि ऐतिहासिकः चरणः स्यात्।मुख्यमन्त्री योगी आदित्यनाथः सततं प्रदेशं वैश्विकनिवेशस्य केन्द्रं कर्तुं यतते। तस्य सरकारया प्रबोधिताः ईज्-ऑफ्-डुइङ्-बिजनेस् सुधाराः, पारदर्शिनीतयः, आधारभूत-संरचनाविकासः च विदेशीनिवेशकानां विश्वासं प्राप्तवन्तः।तस्मात् एतानि महान्ति अन्तर्राष्ट्रीयव्यापारिकआयोजनानि अद्य उत्तरप्रदेशे सम्पद्यन्ते। रूस–भारत व्यापारसंवादः तस्य नूतनतमः प्रमाणः अस्ति, यस्य सामर्थ्यम् प्रदेशं नूतनशिखरं प्रति नयितुं शक्नोति।अस्मिन् संवादे भारत–रूसयोः शीर्षउद्योगपतयः, वित्तीयसंस्थाः, बीमाकम्पन्यः, शिक्षाक्षेत्रस्य प्रतिनिधयः, उभयोरपि राष्ट्रयोः शासकीयनीतिनिर्मातारः च सम्मिलिष्यन्ति । जीविकाविकासयोः विस्तारःप्रवक्ता उक्तवान् यत् कार्यक्रमस्य मुख्यं ध्येयम् अस्ति यद्भारत–रूसयोः व्यापारिक–आर्थिकसहयोगस्य नूतनशिखरे स्थापना। तन्त्रज्ञानसहयोगस्य प्रबोधनम्। संयुक्तउपक्रमाणां प्रोत्साहनम्।विशेषतया वित्तकोषीय–निवेश, बीमा, शिक्षा, सामान्यव्यापार इत्यादिषु विषयेषु चर्चा भविष्यति।अनेन केवलं आर्थिकसम्बन्धाः दृढा भविष्यन्ति न, अपि तु प्रदेशस्य उद्योग–व्यापारिणः अपि लाभं प्राप्स्यन्ति।

संवादे तन्त्रज्ञानहस्तान्तरणम्, क्षमतानिर्माणम्, नूतननिवेशमॉडल् इत्यादयः विषयाः अपि विचारिताः भविष्यन्ति।विशेषज्ञाः मन्यन्ते यत् रूस–भारतयोः साझेदारी शिक्षा–बीमा–निवेशक्षेत्रेषु नूतनाः संभावनाः उत्पादयिष्यति।तथा च उत्तरप्रदेशे प्रचलमानाः औद्योगिकनीतयः, मेगाप्रकल्पेषु च रूसदेशीयानां कम्पन्यां सहभागे, रोजगारस्य च विकासस्य च अवसराः विस्तारिताः भविष्यन्ति।

हिन्दुस्थान समाचार