यूपीआईटीएस 2025 उत्तरप्रदेशस्य युवान् उद्यमशीलतां प्रति आकर्षयिष्यति
लखनऊनगरम्, 19 सितम्बरमासः (हि स) अन्ताराष्ट्रिय-व्यापार-प्रदर्शनम् 2025 (यू.पी.आई.टी.एस.) सितम्बर 25 तः 29 दिनाङ्कपर्यन्तं उत्तरप्रदेशस्य गौतमबुद्धनगरमण्डलस्य ग्रेटर-नोयडा-इण्डिया-एक्सपो-मार्ट इत्यत्र भविष्यति। अस्मिन् कार्यक्रमे, मुख्यमन्त्री-युवा
यूपीआईटीएस 2025


लखनऊनगरम्, 19 सितम्बरमासः (हि स) अन्ताराष्ट्रिय-व्यापार-प्रदर्शनम् 2025 (यू.पी.आई.टी.एस.) सितम्बर 25 तः 29 दिनाङ्कपर्यन्तं उत्तरप्रदेशस्य गौतमबुद्धनगरमण्डलस्य ग्रेटर-नोयडा-इण्डिया-एक्सपो-मार्ट इत्यत्र भविष्यति। अस्मिन् कार्यक्रमे, मुख्यमन्त्री-युवा-योजना मुख्यम् आकर्षणम् भविष्यति, यत् राज्यस्य युवान् उद्यमशीलतां प्रति आकर्षयिष्यति।

मुख्यमन्त्री योगी आदित्यनाथ् वर्यस्य महत्त्वाकांक्षी-योजनायाः माध्यमेन, राज्यस्य युवान् नवीन-परियोजनाभिः, फ्रैंचाइजी-माडल्स इत्यनेन, प्रौद्योगिकी-आधारित-व्यापार-विचारैः च योजयितुं उपक्रमाः कृताः सन्ति। कार्यक्रमस्य समये, सितम्बर 27 दिनाङ्के, सीएम युवा तथा 27 प्रमुख-शैक्षणिक-संस्थानां मध्ये एम्l. ओ.यू. इत्येतेषां आदान-प्रदानं भविष्यति। एतदतिरिच्य, हाल नं. 1 मध्ये 150 विशेष-पटल स्थापिताः भविष्यन्ति। 18ए, यत्र विभिन्नक्षेत्राणां नूतनाः व्यापार-प्रतिरूपाणि प्रदर्श्यन्ते। अस्मिन् प्रदर्शने सम्पूर्णे राज्यतः छात्राः, युवजनाः, विश्वविद्यालयस्य प्रतिनिधयः, उद्योगप्रतिनिधयः च भागं ग्रहीष्यन्ति, येन युवान् शिक्षयितुं, सम्पर्कं स्थापयितुं, उद्यमशीलतां प्रति गन्तुं च अवसरः प्राप्यते।

मुख्यमन्त्रि-युव-योजनायाः नोडल-अधिकारिणः, संयुक्त-आयुक्त-उद्योगाः च सर्वेश्वर-शुक्लः अवदत् यत् अस्य एम्. ओ. यू. इत्यस्य मुख्योद्देश्यं राज्यस्य शैक्षणिकसंस्थाः मुख्यमन्त्रि-युव-योजनया सह प्रत्यक्षतया योजयितुं भवति इति। अस्य माध्यमेन संस्थानां अन्तिमवर्षस्य छात्राः पूर्वविद्यार्थिनः च नवीनप्रकल्पेषु भागं ग्रहीतुं अवसरं प्राप्स्यन्ति। सः अवदत् यत् अयं उपक्रमः न केवलं युवान् उद्यमशीलतायाः कृते प्रेरयिष्यति अपितु राज्यसर्वकारस्य स्टार्ट-अप् तथा नवान्वेषणदृष्टिं साकारं कर्तुं महत्त्वपूर्णां भूमिकां निर्वहति इति।

सः सूचितवान् यत् हाल् नं. यू.पी.आई.टी.एस. मध्ये 18ए विशेषतया सीएम युवप्रदर्शनार्थं निर्धारितम् अस्ति। 150 तः अधिकाः स्टाल्स स्थापिताः भविष्यन्ति, येषु फ्रैंचाइजी-माडल्स्, टेक्नालजी-आधारितव्यवसायः, एग्रीटेक, हैल्थटेक इत्यादीनि स्टार्ट-अप-व्यवसायकल्पनाः प्रदर्श्यन्ते। एते स्टाल-विशेषाः न केवलं युवान् नूतनाः व्यापार-प्रतिरूपान् परिचायन्ति, अपि तु एते प्रतिरूपाणि स्वक्षेत्रे कथं उपयोक्तुं शक्यन्ते इति अवगन्तुं अवसरम् अपि ददति।

एन.सी.आर. क्षेत्रे आयोजितम् इति कारणात्, वयं लखनऊ-नगरे आयोजितस्य कार्यक्रमस्य अपेक्षया एकं अधिकं औन्नत्यं स्वीकृतवन्तः। अस्मिन् अनेकानि नूतनानि उत्तमानि च ब्राण्ड्स् अपि समाविष्टानि सन्ति, यानि देशविदेशात् आगंतुकानाम् अवधानं आकर्षयिष्यन्ति। सी एम् युव योजनायाः अन्तर्गतं येभ्यः प्रमुखेभ्यः शैक्षणिकसंस्थाभिः सह एम् ओ यू इत्येते हस्ताक्षरिताः सन्ति तेषु गलगोटिया विश्वविद्यालयः, जी एल बजाज, चौधरी चरण सिंह विश्वविद्यालयः, मेरट, अजय कुमार गर्ग् विश्वविद्यालयः, शारदा विश्वविद्यालयः, एमिटी विश्वविद्यालयः, ए बी आई एस च सन्ति। एतेषु संस्थानां छात्राः अध्यापकाः च प्रदर्शने सक्रियरूपेण भागं ग्रहीष्यन्ति। एतेन युवानां कृते उद्यमेन सह प्रत्यक्षतया सम्पर्कं स्थापयितुं, नूतन-सम्भावनायाः अभिज्ञानार्थं च अवसरः प्राप्यते।

सः अवदत् यत् न केवलं युवानां व्यावसायिकविचाराणां अभिज्ञानार्थं अपितु आर्थिकसमर्थनार्थं अपि व्यवस्था कृता अस्ति। अस्मिन् प्रदर्शने बहवः धनकोषागर-विक्रेतारः, उद्योगप्रमुखाः च उपस्थिताः भविष्यन्ति। ते नूतनानां व्यापार-प्रतिरूपाणां मूल्याङ्कनं करिष्यन्ति, कानि परियोजनानां वित्तपोषणं कर्तुं शक्यते इति च निर्धारयन्ति। एतेन उद्यमशीलता-अन्वेषकानां युवानां कृते वित्तपोषणम् मार्गदर्शनं च एकस्यां मञ्चे उपलभ्यते।

नोडल-अधिकारिणः अवदत् यत् राज्यसर्वकारेण सर्वेषु 75 मण्डलानां सी.एम.-युवा-सहायता इत्येतान् प्रदर्शने भागं ग्रहीतुं निर्देशितम् अस्ति इति। प्रत्येकं स्टाल् इत्यस्य दत्तांशं सम्पर्कविवरणं च सङ्गृहीतुं, तेषां मण्डलेषु एतेषां ब्राण्ड-विशेषाणां प्रचारस्य च दायित्वं तेभ्यः दत्तम् अस्ति। एतदतिरिच्य, सहारनपुर-मेरठ-आगरा-अलीगढ-विभागैः सम्बद्धानां महाविद्यालयानां छात्राः अधिकारिणः च अस्मिन् प्रदर्शने भागं ग्रहीष्यन्ति। अयं प्रयासः युवान् नवान्वेषणैः उद्यमशीलतया च प्रत्यक्षतया योजयितुं अवसरं प्रददाति।

कार्यक्रमस्य प्रचारार्थं डिजिटल-माध्यम-अभियानम् पूर्वमेव प्रारब्धम् अस्ति। बहुसङ्ख्याकाः युवकाः एंग्लो-माध्यमेन पञ्जीकरणं कृतवन्तः। एतस्मात् प्रयोजनार्थं विशेष-जालपुटम् conclave.cmyuva.org.in अपि उद्घाटितम् अस्ति, यस्य माध्यमेन इच्छुक-युवकाः न केवलं योजनायाः विस्तृतसूचनां प्राप्तुं शक्नुवन्ति अपितु यू पी आई टी एस भ्रमणानां कृते अन्तर्जालीय-पञ्जीकरणम् अपि प्राप्तुं शक्नुवन्ति। सामाजिक-माध्यम-मञ्चेषु युवानां मध्ये अपि एतत् अभियानम् अधिकतया लोकप्रियं भवति।

हिन्दुस्थान समाचार / अंशु गुप्ता