Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 19 सितंबरमासः (हि.स.)।असमराज्यस्य सुप्रसिद्धः गायकः जुबिन्गर्गः (वयः ५२) सिंगापुरे स्कूबा-डाइविङ् समये घटिते दुःखदुर्घटनायां निधनं गतः। तं समुद्रात् उद्धृत्य पुलिसकारिणः समीपवर्तिनि अस्पतालं नीतवन्तः, परन्तु वैद्यैः सर्वतोमुखप्रयत्नेषु अपि तस्य जीवनरक्षणं कर्तुं न शक्यते स्म।अस्मिन् दारुणे प्रसङ्गे असमिय-गायकानां मध्ये प्रमुखः, अभिनेता, सङ्गीतजगतः दिग्गजः च जुबिन्गर्गः, यः “या अली” इति गीतस्य माध्यमेन ‘गैंगस्टर्’ इति चलचित्रे भारतवर्षे राष्ट्रीयप्रसिद्धिं प्राप्तवान्, सः स्कूबा-डाइविङ् समये दुर्घटनां प्राप्य प्राणान् त्यक्तवान्। सिंगापुरपुलिस् तं समुद्रात् उद्धृत्य समीपवर्तिनि चिकित्सालये न्यवेशयत्, किन्तु गहनचिकित्सायाम् अपि वैद्यैः तं रक्षितुं न शक्यते स्म।जुबिन्गर्गः नॉर्थ-ईस्ट्-फेस्टिवल् इत्यस्मिन् भागं गृह्णन् सिंगापुरं गतः आसीत्, यत्र अद्य तस्य प्रस्तुतिर्भवितव्या आसीत्। तस्य आकस्मिकं निधनं श्रुत्वा प्रशंसकाः समग्रः असमियः समाजः च स्तब्धः जातः, भारतीयसङ्गीतजगति च गम्भीरं शून्यं जातम्।असमराज्यात्, पूर्वोत्तरप्रदेशेभ्यः, अन्यदेशेभ्यश्च श्रद्धाञ्जलयः संवेदनाश्च प्रवहन्ति। अस्य प्रियतमस्य कलाकारस्य निधनं सम्पूर्णे राज्ये शोकतरङ्गं प्रवर्तयत्।जुबिन्गर्गस्य जन्म १८ नवेम्बर् १९७२ तमे दिने असमस्य जोरहाट् इति स्थले अभवत्। बाल्यादेव तस्य सङ्गीते गाढा रुचिः आसीत्। सः असमिय-बाङ्ग्ला-सङ्गीतजगति सुपरस्टार्-गायकः संगीतसंरचयिता च इति मान्यते। तेन त्रिंशदधिक-भाषासु गानानि गायतानि।बॉलीवुड्-जगति अपि तेन विशिष्टं स्थानं प्राप्यते स्म। वर्षे २००६ तमे ‘गैंगस्टर्’ इति चलचित्रस्य “या अली” इति गीतं तस्य जीवनस्य प्रमुखः मोडः अभवत्। तस्मात् परं सः “दिल तू ही बता” (‘कृष् ३’), “जाने क्या चाहे मन बावरा” (‘प्यार के साइड इफेक्ट्स्’) इत्यादीनि अनेकानि हिट्-गीतानि गायति स्म।संगीतकलेः अतिरिक्तं जुबिन्गर्गः समाजसेवायाम् अपि सक्रियः आसीत्। सः असमस्य सांस्कृतिकधरोहरं प्रवर्धयितुं, युवानां क्षेत्रीयसंगीतसंबन्धान् दृढीकर्तुं निरन्तरं कार्यं कृतवान्।
--------------
हिन्दुस्थान समाचार