डब्ल्यूबीएसएससी घोटालायाः विषयः : CBI द्वारा आरोपपत्रे दत्तेषु मामलासु परीक्षणप्रक्रिया आरभिता, साक्षीणां वाक्यानि दत्तानि भविष्यन्ति
कोलकाता, 19 सितम्बरमासः (हि.स.)।पश्चिमबंगालविद्यालयसेवाआयोगस्य (WBSSC) नियुक्तीघोटालासम्बद्धेषु प्रकरणेषु शुक्रवासरे परीक्षणप्रक्रिया आरभिता। विशेषन्यायालये CBI द्वारा दत्तेषु मामलासु साक्षिणां वाक्यानि दत्तानि भवन्ति। एषा प्रक्रिया शनिवासरे च सोमवास
पार्थ चटर्जी


कोलकाता, 19 सितम्बरमासः (हि.स.)।पश्चिमबंगालविद्यालयसेवाआयोगस्य (WBSSC) नियुक्तीघोटालासम्बद्धेषु प्रकरणेषु शुक्रवासरे परीक्षणप्रक्रिया आरभिता। विशेषन्यायालये CBI द्वारा दत्तेषु मामलासु साक्षिणां वाक्यानि दत्तानि भवन्ति। एषा प्रक्रिया शनिवासरे च सोमवासरे अपि निरन्तरं भविष्यति।

सूत्रैः सूचितम् यत् CBI द्वारा चार्जशीट् तथा सप्लीमेंट्री चार्जशीट् दत्तेषु मामलासु साक्षिणां वाक्यानि दत्तानि भवन्ति। गतदशदिनेषु विशेषन्यायालयेन एतेषु प्रकरणेशु चार्जनिर्धारणप्रक्रिया सम्पन्ना। ततः औपचारिकरूपेण मुकदमापठः प्रारब्धः।

येषु मामलासु सुनवणी आरभिता, तेषु माध्यमिक, उच्चमाध्यमिक, अपरप्राइमरीस्तरे शिक्षकाणां नियुक्तयः, एवं समूह-C तथा समूह-D वर्गस्य अशिक्षणकर्मचारिणां नियुक्तयः समाहिताः। एतेषां नियुक्तिनाम् उत्तरदायित्वं WBSSC संस्थायाः आसीत्।

विषयस्य महत्त्वपूर्णं तथ्यं यत् एतेन संवत्सरे आरम्भे सर्वोच्चन्यायालयस्य खण्डपीठेन वर्षे २०१६ WBSSC प्यानलतः चयनिताः २५,७५३ नियुक्तयः रद्दाः। न्यायालयेन उक्तम् यत् मेरिटेन नियुक्तिं प्राप्ताः तथा धनबलप्राप्ताः अभ्यर्थिनः मध्ये भेदं कर्तुं न शक्यते।

अनन्तरं एतस्मिन् मासे माध्यमिक तथा उच्चमाध्यमिक शिक्षकेभ्यः रिक्तयः पूर्तये नवीनं नियुक्तिपरीक्षा अपि आयोजिता।

WBSSC घोटाले निरीक्षणं द्वे केन्द्रीयसंस्थाएः — CBI तथा प्रवर्तननिर्देशालयेन — समांतररूपेण क्रियते। एषु द्रष्टव्यम् यत् पश्चिमबंगालस्य पूर्वशिक्षामन्त्रिणः तथा तृणमूलकांग्रेसस्य महासचिवः पार्थचटर्जी एषः घोटालायाः मुख्यसाजिशकर्ता इति निर्दिष्टः।

एतत् प्रकरणम् एकः अन्यः पक्षः राज्यस्य प्राथमिकशिक्षकानां भर्तीसम्बद्धः, यः दायित्वं पश्चिमबंगालप्राइमरीएजुकेशनबोर्डस्य अस्ति। एतेषु मामलासु चार्जनिर्धारणप्रक्रिया कदा समाप्ता भविष्यति, परीक्षणप्रक्रिया कदा आरभ्यते, इति स्पष्टं नास्ति। तथापि एतेषु मामलासु अपि पार्थचटर्जी मुख्यआरोपितः इति चिन्हितः।

हिन्दुस्थान समाचार / अंशु गुप्ता