राजस्थानराज्ये मानसूनप्रस्थानात् पूर्वं पूर्वभागेषु वर्षायाः संभावना दृष्टा, मौसमः पूर्ववत् परिवर्तितः
जयपुरम्, 19 सितंबर (हि.स.)। राजस्थानराज्ये मानसूनमासस्य विदायाप्रक्रिया आरभिता अस्ति, किन्तु तस्मिन्समये एकः अन्यः पश्चिमीविक्षोभः सक्रियः जातः, यस्मात् मौसमस्य स्वभावः परिवर्तितः। विशेषज्ञैः उक्तम् यत् एषः विक्षोभः अद्यतने प्रबलावस्थायां नास्ति, त
बारिश फाइल फोटो


जयपुरम्, 19 सितंबर (हि.स.)।

राजस्थानराज्ये मानसूनमासस्य विदायाप्रक्रिया आरभिता अस्ति, किन्तु तस्मिन्समये एकः अन्यः पश्चिमीविक्षोभः सक्रियः जातः, यस्मात् मौसमस्य स्वभावः परिवर्तितः। विशेषज्ञैः उक्तम् यत् एषः विक्षोभः अद्यतने प्रबलावस्थायां नास्ति, तथापि तस्मिनः प्रभावेन पूर्वराजस्थानस्य कियताम् जनपदेषु स्वतः मध्यतस्तरः वर्षायाः संभावना विद्यमाना अस्ति।

मौसमविज्ञानकेंद्रः भरतपुर्, कोटा, उदयपुरं च जयपुरं संभागेषु कतिपय स्थलेषु शुक्रवासरे वर्षायाः पूर्वानुमानं व्यक्तवान्। एषु प्रदेशेषु कतिपय स्थले मेघगर्जनं, आकाशीयविद्युत्स्फोटः, २०–२५ किलोमीटर प्रति घंटा वेगेन वायुः च प्रसरितुं शक्नोति। गतविंशतिश्च होरासु पूर्वराजस्थानस्य बहुषु स्थलेषु वर्षा मापिता। भरतपुरजिल्ले भुसावरे सर्वाधिकं ३८ मि.मी. वर्षा अभवत्। चुरूमध्ये अधिकतमं तापमानं ३७.७ डिग्री सेल्सियस्, सिरोहीमध्ये न्यूनतमं १८.८ डिग्री सेल्सियस् मापनं क्रियते। राज्ये वायौ आर्द्रतायाः मात्रा ५९–१०० प्रतिशतपर्यन्तं मापिता, यस्मात् उमसः वृद्धिं प्राप्नोति। प्रदेशे नगरानां न्यूनतमं तापमानं अपि मापितम्— अजमेर् २३.८ डिग्री, भीलवाड़ा २४.७, जयपुर् २७.४, सीकर् २५.३, कोटा २५.४, चित्तौड़गढ़् २५.२, बाड़मेर् २६.६, जैसलमेर् २५.६, जोधपुर् २५.७, बीकानेर् २६.५, नागौर् २३.७, दौसा २९.७ डिग्री सेल्सियस्।

मौसमकेंद्रः जयपुर् १९ सप्टम्बर् दिने अलवर्, भरतपुर्, धौलपुर्, करौली, बारां, कोटा, झालावाड़्, चित्तौड़गढ़्, भीलवाड़ा, प्रतापगढ़्, उदयपुर् च सहितः जिलानां येल्लो अलर्ट् प्रकाशितवान्। मौसमविभागस्य उक्तम् यत् १८–२२ सप्टम्बर् मध्ये एषु जिलासु कतिपय स्थले वर्षायाः क्रमः निरन्तरं भविष्यति।

मौसमकेंद्रस्य जयपुर् निदेशकः राधेश्यामः शर्मा अवदत् यत् सामान्यतः मानसूनविदायाप्रवृत्ति १७ सप्टम्बर् आरभ्यते, किन्तु अद्यतनस्मिन्मासे १४ सप्टम्बरादारभ्य मानसूनः प्रत्यागतः। ते अपि उक्तवन्तः यत् मानसून प्रत्यागतेन अपि कतिपय क्षेत्रेषु वर्षायाः क्रियाशीलता निरन्तरं भवितुम् शक्नोति। पश्चिमराजस्थानस्य बीकानेर् च जोधपुर् संभागेषु अधिकांश जनपदेषु मौसमः शुष्कः एव भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता