Enter your Email Address to subscribe to our newsletters
रामानुजशर्मा
नवदेहली, 19 सितंबरमासः (हि.स.)। आपात्कालस्य अन्धकारे प्रदीपचन्द्रकंसलस्य हृदयविदारककथा।
आपात्कालकाले यदा शासनस्य अत्याचाराः, ज्यादत्यः, बर्बरता च चरमसीमाम् अतिक्रान्ताः, तदा अपि अनगण्याः स्वातन्त्र्यप्रेमिणः जनाः आसन्, ये स्वस्वरं प्रखरं कृत्वा मासानाम् अन्धकारपूर्णेषु कारागृहकोष्ठेषु स्थितवन्तः। तेषु मध्ये एकः नाम प्रदीपचन्द्रकंसल आसीत्, यस्य कथाः हृदयविदारकः अस्ति।
मेरठमहाविद्यालये स्नातकपाठ्यक्रमे अध्येताः सन् 1976 तमे वर्षे 20 वर्षीयः प्रदीपकंसलः आपात्कालकाले अस्याविधं राज्यदमनं सहनं कृतवान्, यत् बर्बरता अपि तदा जलं याचितुं विवशा अभवत्।
आरक्षकाः तं “पूछताछ” इत्याख्याय त्रितीयश्रेणीस्य यातनायाः सर्वाः मर्यादाः अतिक्रम्य निर्दयेन प्रहारं कृतवन्तः। पादत्राणैः प्रहारः, ततः बेतकैः लोहितस्रावं पर्यन्तं दण्डनम्—एवं निर्दयपीडा अपि तं विचलितुं न शक्तवती। इत्थं कठोरयातनां सोढवा अपि तस्य धैर्यं न नश्यत्। तस्मिन् मीसा (आन्तरिकसुरक्षाव्यवस्था-अधिनियमः) अपि आरोपितः।
स्वयं कंसलः स्मरति—“27 जून 1976 तमे दिने मेरठे अन्तिमः सत्याग्रहः अभूत्। अरुणवशिष्ठः तदा सत्याग्रहं कृतवान्। तं आरक्षकाः गृहीत्वा यदा नयन्तः आसन्, तदा अहं तस्मात् स्थानात् पलायितः। कारणं तदानीं पीरग्रानमहल्ले गुप्तकार्यालये स्थितः सत्याग्रहसामग्रीं शीघ्रं निष्कासयितुम् आसीत्।”
रात्रौ सः कैसरगञ्जे अजयमित्तलस्य “कक्षाङ्क-शून्य” इत्यत्र राष्ट्रियस्वयंसेवकसंघस्य प्रचारकः ज्योतिस्वरूपः इत्यनेन सह स्थितवान्। तत्र योजना कृतवता—इमरजेन्सीविरोधं नूतनया धारया योजयितुं पटाखीनां दण्डिकाः (पलीते) गुदरीबाजारात् क्रयित्वा तानि गुप्तं कृत्वा महाविद्यालयं प्रति गमनम्।
29 जनवरी 1976 तमे दिने कंसलः महाविद्यालये गत्वा भित्तौ आरोह्य जोरजोरित्या घोषयन् उच्चारयन् वातावरणे उष्मां प्रकटितवान्। ततः पटाखीनां विस्फोटाः आरब्धाः। तेषां शब्देन छात्राः, प्राध्यापकाः च कक्षाभ्यः निर्गत्य आङ्गणम् आगतवन्तः।
तदा द्वौ आरक्षकौ तं अवरुद्धुम् आगतवन्तौ। ततः तयोः छात्रैः तर्कः जातः, यः क्रमेण तीव्रः विवादः अभवत्। कोपिताः छात्राः ताभ्यां आरक्षकाभ्यां एव तेषां दण्डकैः प्रहारं कृतवन्तः।
एतत् दृष्ट्वा कंसलः स्वयं तान् छात्रान् निवर्तयन् अवदत्—“आरक्षकैः अस्माकं किमपि वैरं नास्ति।” स्वयं आरक्षकद्वयम् अपि तस्य सत्यं पुष्टि कृतवन्तौ।
डीएसपी चन्दोलाय नेतृत्वे मेरठमहाविद्यालये विद्यार्थिभ्यः उग्रः लाठिचार्जः कृतः। छात्राः अपि प्रत्युत्तररूपेण पत्थरैः प्रहारं कृतवन्तः। तत्रैव प्रदीपकंसलः गृहीत्वा रक्तरञ्जितः, आहतः च, लालकुर्तीथानं नीतः। कतिपयविद्यार्थिनः हस्तभङ्गेन, शिरोभेदनम् इत्यादिना पीडिताः आसन्। ततः सः सिविललाइन्स्थानं प्रति स्थानान्तरितः, यत्र तस्य निर्दयेन प्रश्नानुसन्धानं जातम्।
आरक्षकाः वारंवारं केवलं एतदेव पृच्छन्तः आसन्—“कस्य आज्ञया त्वं एतत् करोषि?” किन्तु कंसलः मौनं रक्षितवान्। तस्मात् उग्रदमनाय आरक्षकाः प्लासेन तस्य पादाङ्गुष्ठस्य नखं अपि निष्कृष्यत्। तथापि तेन संघस्य नेतृत्वनामानि—ज्योतिजी, रामलालजी, अजयमित्तलजी इत्यादीनि—न कथितानि।
एतेन कष्टेन, बर्बर्यया च सः मरणासन्नः जातः। सिविललाइन्स्थानाध्यक्षः तं सहनं न शशाक, अतः लालकुर्तीस्थानं प्रति दूरभाषेन प्रत्यावर्तनम् आज्ञापितवान्। कंसलस्य शरीरः इत्थं सूजितः यत् वस्त्रधारणं दूष्करं जातम्। कथञ्चित् शर्टं धृतवान्, ऊरुकं तु बन्धेन बद्ध्वा कंबलेन आच्छाद्य जीपमध्ये अन्यबन्दिभिः सह उपवेश्यत।
न्यायालये अन्याः बंदिनः न्यायाधीशस्य समीपे प्रस्तुताः, किन्तु कंसलस्य दयनीयावस्था दृष्ट्वा आरक्षकानां धैर्यं नासीत्। सः जीपमध्ये एव स्थाप्य मेरठकारागारं नीतः। तत्र स्ट्रेचरेण अन्धकारपूर्णायां विशालायां बैरकायाम् एकाकिनं स्थापयामासुः। तस्मै कोऽपि सन्दर्शनस्य अवसरः न दत्तः।
तदा भारतरक्षाअधिनियमेन (DIR) कारागारे स्थापितः मेरठस्य प्रसिद्धः न्यायवादी रामेश्वरदयालजी तस्य स्थितिं ज्ञात्वा द्रष्टुं गतः। तस्य दुर्दशां दृष्ट्वा तस्य नेत्रे अश्रुपूर्णौ अभवताम्। कंसलः सप्तदशदिनानि तस्मिन् अन्धकारगृहे स्थितवान्।
पश्चात् प्रोफेसरः नरेन्द्रसिंहः तस्य विषये ज्ञात्वा कारागारं प्रविष्टवान्। सः बैरकपहरेभ्यः बीडीसिगरेटयोः प्रलोभनं दत्त्वा कंसलम् अन्यबन्दिभिः सह चार्पाय्यां स्थाप्य स्वबैरकं प्रति आनयत्। एतेन कारागारप्रशासनस्य कैदीभिः च दीर्घः संघर्षः जातः, किन्तु अन्ते सर्वे अधिकारी झक्कमारित्वा निवृत्ताः।
अन्यस्मिन्नेव दिने अपराधिबन्दिनः लोकतन्त्ररक्षकान् प्रहारयितुं आरब्धवन्तः। रविन्द्रसिंह, अरुणवशिष्ठौ अपि आहतौ। चेयरमैनः हृदयप्रकाशजी आघातेन म्रियते इति स्थितौ कंसलः साहसं कृत्वा अपराधिनः मुखे प्रहारं कृत्वा तं पराजितवान्। एतेन हृदयप्रकाशजी जीवनं प्राप्तवन्तः।
एतत्पश्चात् कंसलः अरुणजी च उन्नतभित्तिसंवलिते पृथक् बैरके स्थाप्यताम्। तत्र अपि प्रताड़ना निवारिता नाभूत्। तथापि तत्रैव स्वस्य बी.ए. परीक्षां अपि दत्तवान्।
अनुक्रमेण डी.आई.आर्. अन्तर्गतबन्दिनः विमुक्ताः। 12 फरवरी 1977 तमे दिने कंसलः अपि मुक्तः। तस्मिन्नालेके निर्वाचनस्य घोषणाः कृताः, इमरजेंसी इति अन्धकारयुगः अपि समाप्तः अभूत्।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता