जीएसटीप्रतिशतेषु सुधारस्य लाभः कृषकेभ्यो बोधयिष्यति कृषिमंत्रालयः
नवदिल्ली, 19 सितंबरमासः (हि.स.)।केंद्रीयकृषिः कृषककल्याणं च ग्रामविकासमन्त्रालयं वस्तुसेवाकरस्य (जीएसटी) दरसंशोधनस्य लाभं कृषकेभ्यः प्रकाशयिष्यति। अस्मिन् विषये शुक्रवासरे केंद्रीयकृषिकृषककल्याणग्रामविकासमन्त्री शिवराजसिंहचौहानस्य अध्यक्षतायां एकः सम
केन्द्रीय कृषि मंत्री शिवराज सिंह चौहान


नवदिल्ली, 19 सितंबरमासः (हि.स.)।केंद्रीयकृषिः कृषककल्याणं च ग्रामविकासमन्त्रालयं वस्तुसेवाकरस्य (जीएसटी) दरसंशोधनस्य लाभं कृषकेभ्यः प्रकाशयिष्यति। अस्मिन् विषये शुक्रवासरे केंद्रीयकृषिकृषककल्याणग्रामविकासमन्त्री शिवराजसिंहचौहानस्य अध्यक्षतायां एकः सम्मेलनः सम्पन्नः।

अस्मिन् सम्मेलने ट्रैक्टरकृषियंत्रीकरणसंघः (टीएमए), कृषियन्त्रनिर्मातृसंघः (एएमएमए), अखिलभारतीयकम्बाइनहार्वेस्टरनिर्मातृसंघः (एआईसीएमए), पावरटिलरएसोसिएशनऑफइण्डिया (पीटीएआई) च, अन्ये च सम्बन्धितसङ्घटनानां प्रतिनिधयः प्रत्यक्षं च वर्चुअलरूपेण च सहभागितां कृतवन्तः।

सम्मेलनानन्तरं चौहानमन्त्री माध्यमेभ्यः उक्तवान् यत् कृषियन्त्रेषु जीएसटीदरा याः पूर्वं 18 प्रतिशतं 12 प्रतिशतं च आसीत्, अधुना ताः 5 प्रतिशतं पर्यन्तं न्यूनीकृताः। एताः नूतनाः दराः 22 सितम्बरदिनाङ्कात् प्रवर्तिष्यन्ते। एषः लाभः प्रत्यक्षं कृषकभ्रातॄणां भगिनीनां च करकमलानि प्राप्स्यति

मन्त्रिणा उक्तं “ट्रैक्टरः 35 एचपी इदानीं 41,000 रूप्यकाणि न्यूनमूल्यः जातः। 45 एचपी ट्रैक्टरः 45,000 रूप्यकाणि, 50 एचपी ट्रैक्टरः 53,000 रूप्यकाणि, 75 एचपी ट्रैक्टरः 63,000 रूप्यकाणि न्यूनमूल्यः प्राप्यते।

सः अपि अवदत् यत् बागवानीकार्ये निराईगुडाईकार्ये च प्रयुज्यमानाः लघु-ट्रैक्टराः अपि स्वल्पमूल्या: भविष्यन्ति। लघुतः आरभ्य महान्तः यावत् सर्वेषु ट्रैक्टरसु जीएसटी-दरानाम् अवरोहणेन मूल्यानि न्यूनीकृतानि।

पावर-वीडरः 7.5 एचपी इदानीं 5,495 रूप्यकाणि न्यूनमूल्यः जातः। सीड-कम्-फर्टिलाइजर-ड्रिल् (11 टाइन) 10,500 रूप्यकाणि सस्तः, (13 टाइन) 3,220 रूप्यकाणि सस्तः भविष्यति। हार्वेस्टर-कम्बाइनः 4,375 रूप्यकाणि लाभदायकः। 14 फीट-कटर-बारः प्रत्यक्षं 1,87,500 रूप्यकाणि न्यूनमूल्यः जातः।

सः उक्तवान्— “स्ट्रॉ-रीपरः 5 फीट इदानीं 21,875 रूप्यकाणि सस्तः। सुपर-सीडरः 8 फीट 16,875 रूप्यकाणि बचेत्। हैप्पी-सीडरः 10 टाइन 10,625 रूप्यकाणि सस्तः। रोटावेटरः 6 फीट 7,812 रूप्यकाणि लाभदायकः। स्क्वायर-बेलरः 6 फीट 93,750 रूप्यकाणि न्यूनमूल्यः। मल्चरः 8 फीट 11,562 रूप्यकाणि लाभदायकः। न्यूमैटिक-प्लान्टरः 4 पङ्क्तिः 32,812 रूप्यकाणि सस्तः। ट्रैक्टर-माउन्टेड्-स्प्रेयरः 400 लिटर-क्षमता 9,375 रूप्यकाणि न्यूनमूल्यः प्राप्यते।”

चौहानमन्त्री अवदत्— “कृषकाणां प्रति जीएसटी-दरसंशोधनलाभः व्यापकप्रचारप्रसारेण प्रेषयिष्यते, यथा ते जागरूकाः स्युः। कस्टम-हायरिंग्-सेन्टराणि अपि यन्त्राणि सस्तानि प्राप्स्यन्ति, अतः भाडादरः अपि न्यूनीकर्तुं प्रयत्नः करिष्यते।

सः अपि उक्तवान् यत् अक्टोबरमासस्य तृतीयदिनाङ्कात् आरभमाणे रबिफस्लस्य विकसितकृषिसंकल्पाभियानस्य द्वितीयचरणे अपि जीएसटी-दरन्यूनतायाः लाभः कृषकेभ्यः प्रेषयिष्यते।

-----------

हिन्दुस्थान समाचार