आगराजनकपुरिमहोत्सवे पर्यटनमन्त्रिणा सीतामातुः प्रभुरामस्य च आरतीकृतम्
आगराजनकपुरिमहोत्सवे पर्यटनमन्त्रिणा सीतामातुः प्रभुरामस्य च आरतीकृतम्
जनकपुरी महोत्सव


आगरा, 20 सितम्बरमासः (हि.स.)।

आगरायाः ऐतिहासिके जनकपुरिमहोत्सवे नगरपरिभ्रमणानन्तरं प्रभु श्रीरामः, मातरं सीतां च स्वभ्रातृभिः सह मिथिलाभवने मिथिलामहालस्य मञ्चे समागतः। मुख्य-अतिथिः पर्यटनमन्त्री ठाकुर जयवीरसिंहेन गगनभेदी जयकारैः पुष्पवर्षया च सह प्रभु श्रीरामस्य, तेषां अनुजभ्रातृणां मातरं जानकी च आरतीकृतम्। सहस्रशः श्रद्धालवः “जय श्रीराम” इति घोषैः स्वाराध्यस्य दर्शनं कृतवन्तः। प्रभु रामः अपि मञ्चात् मन्दहासं सहितं आशीर्वादं प्रदत्तवान्। अस्मिन अवसरे सांस्कृतिकधार्मिककार्यक्रमाणां मञ्चीयप्रस्तुति रात्र्याः पर्यन्तं अभवत्।

पर्यटनमन्त्री जयवीरसिंहेन स्वसंबोधनकाले उक्तं यत्— मुख्यमंत्री योगी आदित्यनाथः प्रधानमन्त्रि नरेन्द्र मोदी च सनातनधर्मं शिखरे योजयन्तः भारतं पुनः विश्वगुरुकार्यम् अङ्गीकरोति। एतत् तदा सिध्यति यदा वयं रामराज्यस्य सम्यक् परिकल्पनां सह मिलित्वा दर्शयेम।

भगवान् रामः केवलं व्यक्तिः न, व्यक्तित्वम्। सः सनातनधर्मस्य, सनातनसंस्कृतेः च आदर्शजीवनस्य च प्रतीकः। यदि वयं जीवनं सर्वोच्च-आदर्शे गन्तुं इच्छामः तर्हि वयं भगवान् रामवत् आदर्शजीवनं जीवन्तुं शिक्षणीयम्।

श्रीजनकपुरिमहोत्सव-आयोजनसमितेः अध्यक्षः मुरारीप्रसाद-अग्रवालः उक्तवान् यत् अद्य दशरथेन बृध्दहारस्य दावत् दीता यत्र नगरवासिनः उत्साहपूर्वकं भागं गृह्णितवन्तः। जनकपुरे कार्यक्रमः शनिवासरे अपि प्रवर्तिष्यति।

अस्मिन अवसरे केंद्रीयराज्यमन्त्री एसपीसिंहबघेलः, भाजपाब्रजक्षेत्राध्यक्षः दुर्विजयसिंहशाक्यः, राज्यसभाविधायको नवीनजैनः, श्रीरामलीलाकमिटीअध्यक्षः क्षेत्रीयविधायकः पुरुषोत्तमखण्डेलवालः, दर्जाप्राप्तराज्यमन्त्री राकेशगर्गः, जनपदपञ्चायताध्यक्षः डॉ. मंजूभदौरिया, पूर्वमन्त्री चौधरीउदयभानसिंहः, विधायकः छोटेलालवर्मा, भाजपामहानगराध्यक्षः राजकुमारगुप्तः, जनपदाध्यक्षः प्रशांतपौनियाः च प्रमुखरूपेण उपस्थिताः।

हिन्दुस्थान समाचार / Dheeraj Maithani