नोएडायाम् अष्टाशीतिः फूट् ऊर्ध्वं रावणस्य प्रतिमा दहनं भविष्यति, आकर्षकाः प्रदर्षन्यः अपि निर्गमिष्यन्ति।
नोएडा, गौतमबुद्धनगरम्, 20 सितंबरमासः (हि.स.)। नोएडायाम् श्री सनातनधर्म रामलीला समित्या नोएडा क्रीडाङ्गणे आयोज्यते रामलीलायाः सम्पूर्णं व्यवस्थापनं सम्पूर्णं कृतम्। दिल्ली-मुम्बईयोः प्रसिद्धैः दूरदर्शन-चलचित्रकलाकारैः रामलीलायाः मंचनं भविष्यति। दशहरे
80 फीट के रावण का नोएडा में होगा दहन, निकाली जाएगी आर्कषण झाकियां


नोएडा, गौतमबुद्धनगरम्, 20 सितंबरमासः (हि.स.)। नोएडायाम् श्री सनातनधर्म रामलीला समित्या नोएडा क्रीडाङ्गणे आयोज्यते रामलीलायाः सम्पूर्णं व्यवस्थापनं सम्पूर्णं कृतम्। दिल्ली-मुम्बईयोः प्रसिद्धैः दूरदर्शन-चलचित्रकलाकारैः रामलीलायाः मंचनं भविष्यति। दशहरे दिने रावण-कुंभकर्ण-मेघनाथ-पुतलानां दहनं भविष्यति। रामबारात् कालस्य बन्ध-बाजाः, रथाः, ढोल-नगारे च सुन्दर्यः प्रदर्षन्यः अपि निर्गमिष्यन्ति।

श्री सनातनधर्म रामलीला समितेः अध्यक्षः डॉ. टीएन गोविल् तथा अध्यक्षः टीएन चैरसिया अद्य पत्रिकासम्मेलनस्य अवसरे अवदतुः यत् रामलीला २२ सितम्बरात् ३ अक्टूबरपर्यन्तं आयोज्यते। हरि भक्त कला ट्रस्टेन दिल्ली-मुम्बईयोः प्रसिद्धैः दूरदर्शन-चलचित्रकलाकारैः रामलीलायाः मंचनं करिष्यते। द्वितीये अक्टूबर् दशहरे दिने रावण-कुंभकर्ण-मेघनाथ-पुतलानां दहनं भविष्यति। ततः तृतीये अक्टूबर् भरतमिलाप-संयोगेन सांस्कृतिक कार्यक्रमः च डांडिया नाइट् आयोज्यते। आद्य दिने गणेशपूजनसहित रामलीलायाः प्रारम्भः भविष्यति। अस्मिन् अवसरे संस्थायाः प्रमुख संरक्षकः डॉ. महेश शर्मा, नोएडा विधायकः पंकजसिंहः, यूपी पूर्वमहिला आयोगाध्यक्षा विमला बाथम, कैप्टन विकास गुप्ता इत्यादयः उपस्थिताः स्यु:।

बन्ध-बाजाः, रथाः, ढोल-नगारे च सुन्दर्यः प्रदर्षन्यः सहित २६ सितम्बर् रामबारात् निर्गमिष्यति या श्री सनातनधर्म मंदिरात् आरभ्य रामलीला प्रणागणम् प्राप्स्यति। अस्मिन् वर्षे रावणस्य ८० फूट्, कुंभकर्णस्य ७५ फूट्, मेघनाथस्य ६५ फूट् पुतलानां दहनं भविष्यति। आयोजनकाले भोजन-पीयन-स्थलानि, झूला, सर्कस, तथा फायरक्रेकर्-शो अपि आयोज्यते।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani