Enter your Email Address to subscribe to our newsletters
जम्मूनगरम्, 20 सितम्बरमासः (हि स) जम्मू-कश्मीर-राज्यस्य उधमपुर-मण्डले सेनायाः आरक्षकाणां च संयुक्त-अन्वेषण-अभियानस्य समये सुरक्षासेनैः सह संघर्ष-मध्ये एकः सैनिकः वीरगतिं प्राप्तवान्। अद्य प्रातः अधिकारिभिः एषा सूचना दत्ता। सः अवदत् यत् अस्मिन् क्षेत्रे अद्यापि अभियानम् प्रचलति इति। अस्मिन् क्षेत्रे द्वौ वा त्रीणि भयोत्पादकौ प्रच्छन्नौ स्तः इति मन्यते।
शुक्रवासरे सायङ्काले उधमपुरस्य डुडू-बसंतगढस्य सेओग-धार-वनक्षेत्रे तथा डोडा-नगरस्य भद्रवाह-क्षेत्रे जम्मू-कश्मीर-आरक्षकाणां सेना विशेष-अभियान-समूहस्य (एस.ओ.जी.) संयुक्त-अन्वेषण-दलस्य उपरि भयोत्पादकैः गोलिकाप्रहारः कृतः, तदा सैनिकः व्रणितः अभवत् इति अधिकारिणः अवदन्। सैनिकः चिकित्सालयं नीतः यत्र सः व्रणैः मृतः इति सः अवदत्।
संघर्ष-स्थलस्य परितः क्षेत्रं रात्रौ कठोर-परिवेष्टने स्थापितम्, शनिवासरे प्रातःकाले संयुक्त-अन्वेषण-कार्यम् पुनः आरब्धम् इति अधिकारिणः अवदन्। अस्मिन् क्षेत्रे द्वे वा त्रीणि भयोत्पादकानि प्रच्छन्नानि सन्ति इति मन्यते इति सः अवदत्। उधमपुर-डोडा-पक्षयोः घ्राणश्वानः विस्फोटकगन्धान् अजानात् इत्येतैः युक्ताः अतिरिक्तसैनिकाः प्रेषिताः सन्ति, तथा च अन्तिमसूचनाः प्राप्तपर्यन्तं बृहत् अन्वेषणं प्रचलति स्म।
हिन्दुस्थान समाचार / Dheeraj Maithani