अनुराग कश्यपस्य 'निशानची इत्यस्य बॉक्स ऑफिस इत्यत्र निराशाजनकः शुभारंभः
बॉलीवुडजगतः प्रसिद्धः तथा प्रयोगात्मक-चित्रनिर्माता अनुराग-कश्यपः स्वस्य चलचित्रैः सदैव चर्चायाम् अवस्थितः। तस्य नूतनं चलचित्रं ''निशानची'' १९ सितम्बररविवासरे सिनेमाघरेषु विमोचितम्। दर्शकाणां तथा उद्योग-विशेषज्ञाणां मध्ये अस्मिन चलचित्रे बहु आशा
निशानची पोस्टर - फोटो सोर्स इंस्टाग्राम


बॉलीवुडजगतः प्रसिद्धः तथा प्रयोगात्मक-चित्रनिर्माता अनुराग-कश्यपः स्वस्य चलचित्रैः सदैव चर्चायाम् अवस्थितः। तस्य नूतनं चलचित्रं 'निशानची' १९ सितम्बररविवासरे सिनेमाघरेषु विमोचितम्। दर्शकाणां तथा उद्योग-विशेषज्ञाणां मध्ये अस्मिन चलचित्रे बहु आशा आसीत्, किन्तु प्रथमदिने एव तस्य प्रदर्शनं अपेक्षायाः अनुरूपं न जातम्।

अस्मिन् चलचित्रे विशेषताम् यत् बाल-ठाकरेः पौत्री ऐश्वर्या-ठाकरे बॉलीवुडे पदार्पणं कृतवती। ऐश्वर्या चलचित्रे जुड़वां भ्रातरः बबलू-डबलू इत्ययोः द्वैतीयं पात्रं निर्वहन्ती दृष्टा जाता। तस्या: पात्रं चलचित्रस्य कथायाः केन्द्रम् अस्ति, तथा पदार्पणं सन्दर्भात् उद्योग-माध्यमेषु चर्चायाः विशेषः अभवत्।

चलचित्रे ऐश्वर्यया सह वेदिका-पिंटो, मोनिका-पंवारो, मोहम्मद-जिशान-अय्यूबः, कुमुद-मिश्रा च सशक्त-कलाकाराः प्रमुख-पात्रेषु दृष्टाः। एषां कलाकाराणां अनुभवः प्रतिभाश्च चलचित्राय बॉक्स-ऑफिसपटले दृढतां दातुम् अपेक्षिता।

बॉक्स-ऑफिस-प्रतिवेदनं यद्यपि समीक्षा-पूर्वं संकेतं दत्तम् यत् 'निशानची' बॉक्स-ऑफिसे कठिनतां अनुभविष्यति, तथापि तस्य प्रारम्भं इतोऽधिकं दुर्बलं भविष्यति इति कोऽपि न अनुमानयत्। उद्घाटनदिने चलचित्रे २५ लक्ष-रूप्यकाणां सङ्ग्रहः अभवत्। एषः आंकड़ा निर्मातृणां मनसि अतीव आश्चर्यं कृतवान्।

एतावता महत् स्टार-कास्ट् तथा चर्चित-पदार्पणस्य अपि, चलचित्रस्य बॉक्स-ऑफिसे एषा शीतल-आरम्भिका तस्य आगामिपथं कठिनं कर्तुं समर्था।

---------------

हिन्दुस्थान समाचार