टी२० अन्ताराष्ट्रीयक्रिडायां शतं स्तोभ-ग्रहणं कृतवान् प्रथमः भारतीयः गेंदकः अभवत् अर्शदीपः सिंहः
दुबईदेशम्, 20 सितम्बरमासः (हि.स.)। एशियाकप् २०२५ इत्यस्मिन् शुक्रवासरे ओमान्-देशस्य विपक्षे स्पर्धायां अर्शदीपः सिंहः महत् कीर्तिमानम् आत्मनः नाम्नि लिखितवान्। वामहस्तगत्याः तीव्रगेन्दकः अर्शदीपः भारतस्य प्रथमः तादृशः गेन्दकः अभवत्, यस्य टी२०-अन्तारा
भारतीय तेज गेंदबाज अर्शदीप सिंह


दुबईदेशम्, 20 सितम्बरमासः (हि.स.)। एशियाकप् २०२५ इत्यस्मिन् शुक्रवासरे ओमान्-देशस्य विपक्षे स्पर्धायां अर्शदीपः सिंहः महत् कीर्तिमानम् आत्मनः नाम्नि लिखितवान्। वामहस्तगत्याः तीव्रगेन्दकः अर्शदीपः भारतस्य प्रथमः तादृशः गेन्दकः अभवत्, यस्य टी२०-अन्ताराष्ट्रीय-क्रिकेटे शतं स्तोभ-ग्रहणं सम्पूर्णं जातम्।

एषा उपलब्धिः तेन स्पर्धायाः विंशतमेऽधिके पर्यासे विनायकं शुक्लं पवेलियनं प्रति प्रेष्य प्राप्ता।

अर्शदीपः २०२२ तमे वर्षे इंग्लैण्ड्-देशस्य विपक्षे साउथैम्प्टन्-नगरस्थे प्रथमं भारतस्य कृते टी२०-अन्ताराष्ट्रीय-पदार्पणं कृतवान्। तस्मिन् एव प्रथमे स्पर्धायाम् २/१८ इतिाङ्कं लिखितवान्।

अस्य स्पर्धायाः पूर्वं अर्शदीपेन भारतस्य कृते त्रिषष्ट्यधिके टी२०-अन्ताराष्ट्रीय-प्रतियोगितायां नवत्यधिकं स्तोभ-ग्रहणं कृतम् आसीत्। तस्य श्रेष्ठं प्रदर्शनं अमेरिकादेशस्य विपक्षे ४/९ इति जातम्। अस्मिन् एव वर्षे जनवरिमासे इंग्लैण्डविपक्षे टी२०-श्रृङ्खलायां सः बेन-डक्केट्, फिल्-सॉल्ट् इत्येतौ अपाकरोत्, येन भारतस्य सर्वाधिकं स्तोभ-ग्रहणकर्तृ-गेन्दकः इति अभिलेखः अपि स्वनाम्नि कृतः।

गौरवणीयं यत् अर्शदीपेन एशियाकपेऽस्मिन् शुक्रवासरे स्पर्धायाः पूर्वं कदापि भारतस्य प्रतिनिधित्वं न कृतम्। भारतस्य कृते तावत् यावत् जसप्रीत्-बुमराह एव प्रमुखः तीव्रगेन्दकः रूपेण खेळितः आसीत्।

भारतस्य कृते सर्वाधिकं टी२०-अन्ताराष्ट्रीय-स्तोभ-ग्रहणकर्तारः गेन्दकः —

अर्शदीपः सिंहः — १०० स्तोभ (६४ स्पर्धासु)

युज्वेन्द्रः चहलः — ९६ स्तोभ (८० स्पर्धासु)

हार्दिकः पाण्ड्यः — ९५ स्तोभ (११६ स्पर्धासु)

जसप्रीतः बुमराहः — ९२स्तोभ (७२ स्पर्धासु)

भुवनेश्वरः कुमारः — ९० स्तोभ (८७ स्पर्धासु)

हिन्दुस्थान समाचार / अंशु गुप्ता