Enter your Email Address to subscribe to our newsletters
डॉ. राजेन्द्र प्रसाद शर्मा
मार्निंग-कंसल्टस्य वैश्विक-मञ्चे प्रसिद्धे ताजातरीन-सर्वेक्षणे पुनरपि ७५ वर्षीय नरेन्द्रमोदीस्य लोकप्रियता, अथवा एप्रूवल-रेट्, ७५ प्रतिशतं प्राप्नोति। एषः विश्वे अन्यनेतानां तुलना अधिकं उच्चः अस्ति। अन्योन्यपक्षे, प्यू-रिसर्चस्य समीक्षायाम् अमेरिकी-राष्ट्रपति डोनाल्ड-ट्रंपे विश्वासं कृत्वा केवलं ४० प्रतिशतजनाः अवशिष्टाः, तेषु अपि केवलं १५ प्रतिशतैः एव पूर्णतया ट्रंपे विश्वासः। निर्वाचनकाले ८१ प्रतिशतः विश्वासलायकनेता, केवलं ४० प्रतिशत अमेरिकीयाः, तेषु अपि केवलं २५ प्रतिशतैः अल्पं विश्वासः, एवं केवलं १५ प्रतिशत अमेरिकीयाः ट्रंपे पूर्णतया विश्वासं दत्तवन्तः। ५९ प्रतिशत अमेरिकीयाः अपि ट्रंपे अतीव विश्वासं न कुर्वन्ति।
मार्निंग-कंसल्टस्य सर्वेक्षणे द्वितीयपदानि दक्षिणकोरियायाः राष्ट्रपति ली-जे-म्युंगः ५९ प्रतिशत एप्रूवल तथा अर्जेण्टिनायाः राष्ट्रपति जेवियर-मिलेई ५७ प्रतिशत एप्रूवलं प्राप्तवन्तः।
प्रधानमन्त्रिणो नरेन्द्रमोदिनः एप्रूवल न केवलं देशे, किन्तु विदेशे अपि सुस्पष्टः अस्ति। कूटनीतिः, प्रौद्योगिकी, रक्षायाः, अर्थव्यवस्थायाः क्षेत्रेषु दृढता, च कस्यापि प्रति झुक्न न इच्छति इत्यनेन लोकप्रियता वृद्धिं प्राप्नोति। विरोधिनः यथाऽपि शोरं कुर्वन्ति, नरेन्द्रमोदी-सेनायोर् वक्तव्येषु कतिपयः सन्देहः न जायते। गाहे-बेगाहे पाकिस्तानः अपि ‘ऑपरेशन सिन्दूर’ विषये टीस व्यक्तं कर्तुं न विस्मरति। विरोधिनः नकारात्मकता यथासम्भवम् व्यक्तिं कुर्वन्ति, तेन मोदी-सरकारस्य विश्वसनीयता एव वृद्धिं प्राप्नोति।
नरेन्द्रमोदी ७५ वर्षस्य आयुष्यमानः, अदम्यसाहसं दृढता च प्रदर्शयन्तः। अमेरिका च अमेरिकी-राष्ट्रपति डोनाल्ड-ट्रंपस्य टैरिफ्-आदेशान् अगतिकरितुं न इच्छन्तः। परिणामतः ट्रंपः स्वयम् अपि झुकितुं बाध्यः। अद्य भारतं नरेन्द्रमोदी च विश्वे हल्के न ग्रहीतव्यः। कारणम्—भारतं प्रत्यक्षं संवादं कर्तुं समर्थम्। ट्रंपस्य क्रोधात् एषः स्पष्टतया ज्ञायते।
वर्तमानकाले वैश्विकनेतारूपेण धृष्टः, आक्रामकः, कठोरं शीघ्र निर्णयं कर्तुं शक्नोति नेता जनानां प्रियः भवति। सतत-आलोचना-चिन्तनम् वा विलम्ब-निर्णयं करण्तः नेता न जनानां प्रियतमानि। कारणं वैश्विक-संकटकालः। परंतु अहंकारयुक्त, तुगलक्य-निर्णयकर्ता, गली-मोहल्लेवत् व्यवहारकर्ता नेता जनैः न प्रियः। संकटे शीघ्रकठोर निर्णयः कर्तुं नेतारः अपेक्षिताः। नरेन्द्रमोदी एषा अपेक्षा पूर्णं कृतवान्।
विश्वसनीयता एकदिने न भवति। केवलं व्यक्तिमात्रं लक्ष्यीकृत्य विशेषं फलं न लभ्यते। सत्यम् असत्यम् उद्घोष्य जनानां मनसि प्रभावं साध्यते। राष्ट्रीय-आत्मीयता, सेना-पराक्रमं प्रश्ने उन्नीतं चेत् सच्चरितराष्ट्रभक्तः न स्वीकरोति। एतत् कारणं यत् नरेन्द्रमोदी लक्ष्यकृतः भवति, तथापि अधिकं विकसति।
अर्थव्यवस्थायाः आलोचना, ऑपरेशन-सिन्दूरम् प्रश्नः, संविधानस्य प्रतिपालनम्—सर्वे जनानां दृष्टौ राष्ट्रविरोध-सेनापराजय इत्येव दृश्यन्ते। सकारात्मक-आलोचना सह मोदी-नीतयः पारं गच्छन्ति।
संसद-विधानसभासु गतिरोधः, चर्चाः अल्पकालिकाः, आध्या-रात्रिकालीन चर्चाः यथातथ्यं अभवन्। केवलं आरोप-प्रत्यारोपे विश्वासः नरेन्द्रमोदी विजयस्य संकेतं न ददाति।
मोदी शतायुर्भवतु इत्यस्मिन् विश्वासे राष्ट्रं तस्य पृच्छति। देशे नेतृत्वम् अपेक्षितम्, यत् स्वाधीनतायाः शताब्द्यन्तरम् भारतं विश्वस्य महाशक्तिम् उद्दिश्य प्रस्थापयितुं शक्नोतु।
(लेखकः, स्वतंत्रटिप्पणीकारो विद्यते।)
---------------
हिन्दुस्थान समाचार