मुंबई-अहमदाबाद-उच्चवेग-यानस्य स्वप्नं शीघ्रमेव सफलं भविष्यति, उच्चवेग-यानस्यान्येषु परियोजनासु अपि कार्यारम्भः सम्भवति इति वैष्णवः।
सचिनः बुधौलिया। मुंबईनगरम्, 20 सितम्बरमासः (हि.स.)। मुंबई-अहमदाबादयोः मध्ये चलिष्यतः उच्चवेग-यानस्य स्वप्नं शीघ्रं सफलं त्वस्य दिशि गच्छति। रेलमन्त्री अश्विनी वैष्णवः अवदत् यत् उच्चवेग-उच्चवेग-रेल-अन्तःपथस्य कार्यं अन्तिमे चरणे वर्तमानम् अस्ति। विशे
अश्विनी वैष्णव, रेल मंत्री


सचिनः बुधौलिया।

मुंबईनगरम्, 20 सितम्बरमासः (हि.स.)। मुंबई-अहमदाबादयोः मध्ये चलिष्यतः उच्चवेग-यानस्य स्वप्नं शीघ्रं सफलं त्वस्य दिशि गच्छति। रेलमन्त्री अश्विनी वैष्णवः अवदत् यत् उच्चवेग-उच्चवेग-रेल-अन्तःपथस्य कार्यं अन्तिमे चरणे वर्तमानम् अस्ति। विशेषता इयं यत् राष्ट्रस्य अस्य प्रथमस्य उच्चवेग-यानस्य अनुभवात् लब्धः आत्मविश्वासः राष्ट्रस्य विविधानि भागानि मध्ये प्रस्तावितानि षट् अन्यानि उच्चवेग-यानानि अपि मार्गं प्राप्तवन्ति। वैष्णवः अवदत्—अद्य वयं तस्मिन्नवस्थायाम् आगता यत् देशे उच्चवेग-यानस्य द्वितीयस्य परियोजनायाः अपि कार्यं आरभ्यते।

रेलमन्त्री वैष्णवः शनिवासरे मुंबई-नगरस्य अहमदाबाद-मुंबई-उच्चवेग-यान-निर्माणकार्यस्य निरीक्षणं कृत्वा पत्रकारैः सह संवादे अवदत् यत् अहमदाबाद-मुंबई-उच्चवेग-यान-परियोजनायाः महत्त्वपूर्णा सफलता प्राप्ता। मुंबई-ठाणे-मध्ये समुद्रस्य अधः निर्मीयमाणे भूगर्भपथे अष्ट-किलोमीटर-दीर्घः प्रमुखः भागः अद्य समाप्तः जातः। अस्यां भूगर्भपथस्य सफलता प्राप्ता, एषा च अस्याः परियोजनायाः महती प्रगतिरेव।

सः अवदत्—यत् एकं दिवसं पूर्वं जापान-विशेषज्ञानां समूहः सम्पूर्णं परियोजनायाः निरीक्षणं कृत्वा अत्र जातां उत्कृष्टां प्रगतेः प्रशंसा अकुर्वत। तेन समूहेन विशेषतया कार्यस्य गुणवत्तायाः प्रशंसा कृता। अद्यावत् अहमदाबाद-मुंबई-उच्चवेग-परियोजनायाः त्रिशतं विंशतिः किलोमीटर-दीर्घः सेतु-भागः सम्पन्नः। सर्वेषु स्थानेषु शीघ्रं कार्यं प्रवर्तमानम्। नद्यः उपरि निर्मीयमाणाः सेतवः अपि शीघ्रं सम्पन्नाः भवन्ति। साबरमती-नगरे निर्मीयमाणं अन्तिमं स्थानकं प्रायः सम्पन्नं जातम्।

रेषु निर्माणे अपि उत्तमा प्रगतिरेव। संवत्सरे २०२७ प्रथमः रथः आगमिष्यति, तस्मिन्नेव समये प्रथमे खण्डे जनानां यातायात् भविष्यति। प्रथमः खण्डः सूरत-नगरात् बिलिमोरा-नगरं यावत् आरभ्यते। अनन्तरं शेषाः खण्डाः क्रमशः उद्घाट्यन्ते।

तस्य मतम्—यत् यावत् महाराष्ट्रे पूर्वसरकारा आसीत् तावत् अनुमतिः न प्रदत्ता आसीत्, तेन अनेकेषु परियोजनासु विलम्बः जातः। महाराष्ट्रे उद्धवठाकरे-सर्वकारस्य कारणेन अनुमतेः अभावात् परियोजना अर्द्धत्रयं-वर्षेभ्यः विलम्बिता। अस्य अर्द्धत्रयं-वर्षस्य मध्ये कतिविधानां कोटीनां रूप्यकाणां हानिः अभवत् इत्यस्य मूल्यांकनं प्रवर्तमानम्। अधुना कार्यं तीव्रतया प्रवर्तमानम्। सर्वतोपायेन शीघ्रं कार्यं सम्पन्नं कर्तुं यत्नः क्रियते। अस्याः परियोजनायाः सम्पन्नेन मुंबई-अहमदाबाद-उच्चवेग-यानं प्रति प्रधानमन्त्रिणः मोदिः यः संकल्पः, सः पूर्णः भविष्यति।

अस्मिन् मार्गे ठाणे, वापी, सूरत, आणन्द इत्यादयः महानगराः आगच्छन्ति। एतेषां अर्थव्यवस्थायाः विशालः प्रभावः भविष्यति। यथा जापान-देशे टोक्यो-नगरात् ओसाका-नगरं यावत् उच्चवेग-यानं गच्छति, मध्ये नागोया, क्योटो इत्यादयः नगराः आगच्छन्ति, तत्र अर्थव्यवस्था विकसितवती। अतः मुंबई-अहमदाबाद-परियोजनायाः कारणेन सम्पूर्णस्य प्रदेशस्य अर्थव्यवस्थायां महान् उत्कर्षं भविष्यति।

रेलमन्त्री अवदत्—अस्मिन् परियोजनायां अस्माकं सम्पूर्णं तन्त्रिक-दलम् आत्मनिर्भर-भारतस्य श्रेष्ठं दृष्टान्तं प्रदर्शितवान्। अनेकाः तन्त्रिकाः भारतदेशे एव विकसिताः। विशेषता इयं यत् अनेकाः यन्त्राणि अवयवाः च अधुना अत्रातः विदेशेषु निर्यात्यन्ते। एषः अस्माकं कृते अतीव महत्त्वपूर्णः विषयः। निर्माणकार्येषु उच्चतन्त्रिकक्षमतायाः उल्लेखं कृत्वा अवदत् यत् बीकेसी-स्थानकं भूमेः अधः दशम-मालापर्यन्तं, उपरि त्रिंशत्-मालापर्यन्तं निर्मीयते। अस्य स्थानकस्य कार्यं तीव्रतया प्रवर्तमानम्।

सः अवदत्—अस्य परियोजनायाः अनुवर्ती खण्डः संवत्सरे २०२७ उद्घाट्यते, तदनन्तरः ठाणे-नगरं यावत् संवत्सरे २०२८ उद्घाट्यते। संवत्सरे २०२९ बीकेसी-स्थानकं यावत् यानं प्राप्स्यति। एषः मध्यमवर्गस्य यात्रायाः रथः भविष्यति। अस्य शुल्कं सामान्यजनस्य कृते भविष्यति। मुंबई-नगरात् अहमदाबादं यावत् नव-घण्टकानां यात्राकालः अधुना द्वौ हिरौ सप्त निवेश मध्ये एव परिसमाप्तः भविष्यति। वैष्णवः पृष्टे प्रश्नस्य उत्तरं दत्तवान्—अहमदाबाद-मुंबई-उच्चवेग-यान-निर्माणकार्यस्य प्रगतेः सफलतायाः च दृष्ट्या अद्य वयं तस्मिन्नवस्थायां आगताः यत् राष्ट्रस्य प्रस्तावितानां अन्येषां षट् उच्चवेग-यान-परियोजनानां विषये निर्णयं कर्तुं शक्नुमः।

विशेषतया ज्ञेयम्—भारतदेशे षट् अन्याः उच्चवेग-यान-परियोजनाः प्रस्ताविताः। एतेषु देहली-वाराणसी, मुंबई-नागपुर, देहली-अहमदाबाद, मुंबई-हैदराबाद, चेन्नई-बेंगलुरु-मैसूर, देहली-अमृतसर इत्येताः सम्मिलिताः। एषु परियोजनासु कृते रेलमन्त्रालयेन सर्वेक्षणं विस्तृत-परियोजनापत्रं (डीपीआर) च सिद्धं कृतम्। शीघ्रमेव एतेषां षट् अन्येषां परियोजनानां क्रियान्वयनं प्रति अपि घोषणा सम्भाव्यते।

हिन्दुस्थान समाचार / Dheeraj Maithani