बस्तरविजयदशम्याः निर्विघ्नतया पूर्णहेतवे काछन गादी पूजा विधानं रविवासरे
जगदलपुरम्, 20 सितंबरमासः (हि.स.)। बस्तर-दशहरा महोत्सवे अस्मिन् वर्षे काछन-गादी-पूजा विधानं २१ सितम्बररविवासरे सम्पद्यते। परम्परायाः अनुसारं पनका-जातेः कुमारी कन्या बेल-शाखायां काछनदेवीरूपेण झूल्य राजपरिवारस्य सदस्येभ्यः बस्तर-दशहरा-निर्विघ्न-संपन्नता
पीहू कांटों के झूले पर झूलकर  देगी अनुमति


जगदलपुरम्, 20 सितंबरमासः (हि.स.)। बस्तर-दशहरा महोत्सवे अस्मिन् वर्षे काछन-गादी-पूजा विधानं २१ सितम्बररविवासरे सम्पद्यते। परम्परायाः अनुसारं पनका-जातेः कुमारी कन्या बेल-शाखायां काछनदेवीरूपेण झूल्य राजपरिवारस्य सदस्येभ्यः बस्तर-दशहरा-निर्विघ्न-संपन्नतायाः अनुमतिं दत्तवती।

पनका-जातेः कुमारी पीहू आमन्त्रिता अस्ति। पीहू सतततृतीयवारं स्वे काछनदेवीं धारणं करिष्यति। अस्य कर्मकाण्डस्य विषये पीहू अत्यन्त उत्साहितः अस्ति। काछनदेवी बर्नी-नाबालिका कन्या देवी-स्वरूपेण मन्यते तथा बेल-शाखायां झूलेन झुल्यते। अस्मिन वर्षे पीहू कांटेन युक्ते झूलेन झूल्य बस्तर-दशहरा-निर्विघ्नं संपन्नं कर्तुं अनुमतिं दास्यति।

बस्तर-दशहरा-पर्वे भंगाराम-चौकस्थित-काछन-गुडीमध्ये एका कन्या काछनदेवीरूपेण श्रृंगारिता जाति कांटेन युक्ते झूलेन झुल्यते। अस्मिन वर्षे काछन-पूजा विधानं २१ सितम्बरसंध्यायां संपद्यते। गतविंशतिवर्षेषु उर्मिला, कुन्ती, विशाखा, अनुराधा च काछनदेवीरूपेण सन्तः, विगते द्विवर्षे पीहू-दास इदं दायित्वं निर्वहति।

रियासतकालीन ऐतिहासिक-बस्तर-दशहरा हरियाली-अमावस्या तिथौ पाट-जात्रा-पूजा विधानसहित आरभ्यते। पाट-जात्रायाः अनन्तरं डेरी-गड़ाई-पूजा विधानं प्रमुखः संस्कारः। ततः दुमञ्जिला-विस्तीर्ण-काष्ठ-रथनिर्माणकार्यं आरभ्यते। वर्तमानकाले रथनिर्माणं प्रचलति। डेरी-गड़ाई-पूजायाः अनन्तरं आश्विन-मासस्य अमावस्या-तिथौ काछिनगादी-पूजा विधानं संपद्यते, यत् बस्तर-दशहरा-निर्विघ्न-संपन्नतायाः अनुमतिः बस्तर-राजपरिवारे प्राप्यते। ततः नवरात्रे कलश-स्थापनं, जोगी-बिठाई-रस्मा च तथा बस्तर-दशहरा-प्रधान आकर्षणं रथ-परिचालनं आरभ्यते। अस्य कृते काछनगुडीमध्ये सप्ताहपूर्वं प्रक्रिया संपन्ना।

काछिनदेवी-स्वीकृत्या एव बस्तर-दशहरा धूम-धामेन आरभ्यते। काछिनगादी-शब्दः काछिनदेवीं गद्द्यायै संस्थापयितुं अर्थः। काछिनदेवी-गद्दी कांटेन युक्ता। कांटेन युक्ते झूले काछिनदेवी विराजते। काछिनदेवीं रण-देवी अपि कथ्यते। काछिनदेवी बस्तर-अञ्चलस्य मिरगानां (हरिजन) देवी अस्ति।

बस्तर-महाराजा आश्विन-अमावस्या-तिथौ काछिनदेवी-स्वीकृत्या दशहरा-आरम्भं कर्तुं परम्परा आसीत्।

काछनगुड़ी-पुजारी गणेशः उक्तवान् यत् पीहू बेल-शाखायां कांटेन युक्ते झूलेन लेट्य बस्तर-दशहरा-निर्विघ्न-संपन्नतायाः अनुमतिं दास्यति। काछनगुड़ीमध्ये पूजा-पाठेन पीहू सज्जीक्रियते। पुजारी उक्तवान् यत् पितृपक्ष-अमावस्या-तिथौ काछनगादी-पूजा विधानं संपद्यते। पुजारी गणेशः पूर्वं कांडा-बारा-रस्मायां काछनदेवी-पूजा संपन्ना इति सूचितवान्।

नन्दिनी-काछनगादी-पूजा विधानं सम्पूर्णं कर्तुं पूजा-पाठः कृतः। पुजारी उक्तवान् यत् पीहू अस्मिन समये केवलं फलाहारे निवसति तथा पूर्वक्रियाः सम्पूर्णयति।

हिन्दुस्थान समाचार