Enter your Email Address to subscribe to our newsletters
हमीरपुरम्,20 सितम्बरमासः (हि.स.)। उत्तर प्रदेशे हमीरपुरे, प्रधानमन्त्रिणः नरेन्द्रमोदीस्य जन्मदिनारम्भेऽभिनवसेवापखवाडस्य अन्तर्गत शनिवासरे हमीरपुरे प्रबुद्धवर्गसंगमः आयोज्यते। भारतीयजनतापार्टी कानपुर-बुन्देलखण्ड क्षेत्रस्य अध्यक्षः प्रकाशः पालः पण्डितदीनदयालोपाध्यायस्य च डॉ. श्यामाप्रसादमुखर्जीस्य च चित्रेभ्यः पुष्पाञ्जलिम् अर्पयित्वा दीपप्रज्वलनं कृत्वा संगमस्य शुभारम्भं कृतवान्।
संगमे भाषणं दत्त्वा क्षेत्रीयाध्यक्षः प्रकाशः पालः उक्तवान् – २०१४ तः अनन्तरम् भारतः आत्मनिर्भरतानिर्देशे महत्त्वपूर्णानि पद्धतिपदम् आरोपयत्। अद्य समग्रे विश्वे भारतस्य शक्तिं पश्यति। मोदी नेतृत्वे भारतः न केवलं आर्थिके क्षेत्रे किन्तु सैनिकशक्तेऽपि विश्वपटलस्य सशक्तप्रतिमां प्रस्तौति। ते उक्तवन्तः यत् देशे एक्सप्रेसवेः च मार्गशृङ्खला शीघ्रतया विस्तार्यते। मातृभिः, भगिनिभिः, कृषकैः च युवकेभ्यः उत्थानार्थं शताधिकानि जनकल्याणकारी योजनाः सञ्चालितानि। भारतः विश्वस्य चतुर्थतमः महा-अर्थव्यवस्था जातः अस्ति, विकासितश्रेण्याः देशाः अपि भारतस्य शक्तिं स्वीकरोति।
ते उक्तवन्तः – देशः एवम् आराध्यः केवलं निन्दया वार्तया च न प्रत्युत्तरं ददाति, किन्तु शत्रूणां गृहे प्रवेश्य प्रत्युत्तरं ददाति। देशस्य अष्टिंशत् कोटीनां जनानां निःशुल्कं खाद्यधान्यं, षष्टिंशत् करोडानां जनानां जनधनाधिकोषे, कोटिनां दरिद्रकुटुम्बानाम् आयुष्मानयोजनायाः अन्तर्गतं निःशुल्कं चिकित्सायाः सुविधा प्रदानं मोदी-सर्वकारस्य ऐतिहासिकसिद्धिः।
क्षेत्रीयाध्यक्षः उक्तवान् – स्वतंत्रतायाः अनन्तरं बुन्देलखण्डे ५० प्रतिशत ग्रामेषु विजली-स्वच्छपेयजलाभावः आसीत्, किन्तु मोदी-नेतृत्वे प्रत्येकग्रामे विजली प्राप्यते, प्रतिगृहे नलजलयोजनायाः अन्तर्गतं स्वच्छपेयजलप्राप्तिः सुलभा। ते उक्तवन्तः – अद्य देशस्य जनता मोदी नेतृत्वे पूर्णविश्वासं कुर्वन्ति, मोदी च जनानां प्रति अटूटं विश्वासं धृत्वा शासनं कुर्वन्ति। भारतः विकासशीलदेशस्य श्रेण्यात् शीघ्रतया विकसितराष्ट्रस्य मार्गे अग्रसरः।
अस्मिन अवसरें, विधायकः मनोजः प्रजापतिः उक्तवान् – मोदी नेतृत्वे भारतः नवीनः उच्चतमानि स्पृशति, तेषां व्यक्तित्वं सर्ववर्गान् सम्मिलयित्वा गत्वा सञ्चालयनस्य प्रतीकं। क्षेत्रीयमहामन्त्री रामकिशोरः साहू उक्तवान् – मोदी-सरकारकृतानि कार्याणि विश्वस्य कश्चन लोकतान्त्रिकदेशस्य कार्येभ्यः तुलनीयानि न स्यु:।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani