भारतीयजनतापक्ष- राष्ट्रियस्वयंसेवकसंघयोः समन्वयसभा संघटनबलवर्धनं निर्वाचननीतौ च विशेषबलं दत्तवती।
कोलकाता, २० सितम्बरमासः (हि.स.)। पश्चिमबंगस्य भारतीयजनतापक्षः राष्ट्रियस्वयंसेवकसंघेन सह संयुक्तसमन्वयसभा एकदिनपूर्वमेव समाप्ता। अस्मिन् सम्मेलने सम्मिलिताः अधिकारिणः अवदन् यत् २०२६ तमे वर्षे विधानसभानिर्वाचनं दृष्ट्वा संघटनस्य सुदृढीकरणे अभियानस्य र
शमिक भट्टाचार्य


कोलकाता, २० सितम्बरमासः (हि.स.)। पश्चिमबंगस्य भारतीयजनतापक्षः राष्ट्रियस्वयंसेवकसंघेन सह संयुक्तसमन्वयसभा एकदिनपूर्वमेव समाप्ता। अस्मिन् सम्मेलने सम्मिलिताः अधिकारिणः अवदन् यत् २०२६ तमे वर्षे विधानसभानिर्वाचनं दृष्ट्वा संघटनस्य सुदृढीकरणे अभियानस्य रूपरेखायाः निर्धारणे च विशेषबलं दत्तम्।

बुधवाररात्रौ आरभ्य द्विदिवसीया सभा अभवत्, यस्मिन् भारतीयजनतापक्षस्य केन्द्रीयराज्यनेतृत्वं च, संघस्य वरिष्ठपदाधिकारीणः च सम्मिलिताः। पक्षमहासचिवः (संघटनम्) बी.एल. सन्तोषः प्रदेशाध्यक्षेन शमिकभट्टाचार्येण, विपक्षनेता शुभेन्दुअधिकारीणाञ्च सह विचारविमर्शं निनाय।

अस्यां चर्चायां पक्षसंघटनस्य बलवर्धनम्, जनसम्पर्कवृद्धिः, २०२१ तमे निर्वाचनानन्तरं प्राप्ताः समस्याः च निवारणीयाः इति विषये चिन्तनं कृतम्। संघस्य वरिष्ठः कश्चन पदाधिकारी अवदत् यत् आरएसएस इत्यस्य शताब्दीसमारोहः (विजयदशमी, २ अक्तोबरमासः) तथा च राजनैतिकदृष्ट्या संवेदनशीलविषयाः, यथा नागरिकसंशोधनअधिनियमः (CAA), एस्.आई.आर्. इत्यादयः अपि विचारिताः।

सभायाः अनन्तरं वरिष्ठनेता कश्चन अवदत्— “मुख्यः केन्द्रबिन्दुः आसीत् यत् भाजपा-आरएसएसयोः मध्ये उत्तमः तालमेलः भवेत्, येन २०२६ तमे संघर्षात् पूर्वं संघटनात्मकैक्यता सुनिश्चितुं शक्यते। पक्षः किञ्चन अपि संयोगं न त्यक्तुम् इच्छति।”

यद्यपि अस्मिन् सम्मेलने नूतनस्य राज्यसमितेः गठनं चर्चायां भविष्यति इति समस्या आसीत्, तथापि नेतृभिः स्पष्टं कृतम् यत् एषः विषयः उद्देश्यः न आसीत्। अस्य स्थाने केन्द्रीयनेतृत्वेन राज्यनेतॄन् आदेशः दत्तः यत् आन्तरिकभेदाञ् निवार्य शमिकभट्टाचार्यस्य नेतृत्वे कार्यशीलं दलं सञ्जाय्यताम्।

पक्षस्रोतः अवदत् यत् संघटनसम्बद्ध: उत्तरदायित्वं रितेशतिवारी, राजूबनर्जी, संजयसिंह, प्रबलराहा, लोकेटचटर्जी, ज्योतिर्मयसिंहमहतो इत्येतेषां नामानि विचाराधीनानि। महिला-मोर्चायाः नेतृत्वे शश्याः अग्निहोत्रेः रूपायाः गाङ्गुल्याः च नामानि चर्चायां सन्ति, युथ्-मोर्चायाः नेतृत्वं तु तरुणज्योतितिवारी अथवा सुरञ्जनसर्वकाराय प्रदातुं सम्भावना अस्ति।

समापननिष्कर्षः अयम् आसीत् यत् भाजपा-आरएसएस-समन्वयः सुदृढः कर्तव्यः, संघटनसमस्याः निवारणीयाः, निर्वाचनअभियानाय च अधिकं धारादानं करणीयम्।

हिन्दुस्थान समाचार / Dheeraj Maithani