Enter your Email Address to subscribe to our newsletters
कोलकाता, २० सितम्बरमासः (हि.स.)। पश्चिमबंगस्य भारतीयजनतापक्षः राष्ट्रियस्वयंसेवकसंघेन सह संयुक्तसमन्वयसभा एकदिनपूर्वमेव समाप्ता। अस्मिन् सम्मेलने सम्मिलिताः अधिकारिणः अवदन् यत् २०२६ तमे वर्षे विधानसभानिर्वाचनं दृष्ट्वा संघटनस्य सुदृढीकरणे अभियानस्य रूपरेखायाः निर्धारणे च विशेषबलं दत्तम्।
बुधवाररात्रौ आरभ्य द्विदिवसीया सभा अभवत्, यस्मिन् भारतीयजनतापक्षस्य केन्द्रीयराज्यनेतृत्वं च, संघस्य वरिष्ठपदाधिकारीणः च सम्मिलिताः। पक्षमहासचिवः (संघटनम्) बी.एल. सन्तोषः प्रदेशाध्यक्षेन शमिकभट्टाचार्येण, विपक्षनेता शुभेन्दुअधिकारीणाञ्च सह विचारविमर्शं निनाय।
अस्यां चर्चायां पक्षसंघटनस्य बलवर्धनम्, जनसम्पर्कवृद्धिः, २०२१ तमे निर्वाचनानन्तरं प्राप्ताः समस्याः च निवारणीयाः इति विषये चिन्तनं कृतम्। संघस्य वरिष्ठः कश्चन पदाधिकारी अवदत् यत् आरएसएस इत्यस्य शताब्दीसमारोहः (विजयदशमी, २ अक्तोबरमासः) तथा च राजनैतिकदृष्ट्या संवेदनशीलविषयाः, यथा नागरिकसंशोधनअधिनियमः (CAA), एस्.आई.आर्. इत्यादयः अपि विचारिताः।
सभायाः अनन्तरं वरिष्ठनेता कश्चन अवदत्— “मुख्यः केन्द्रबिन्दुः आसीत् यत् भाजपा-आरएसएसयोः मध्ये उत्तमः तालमेलः भवेत्, येन २०२६ तमे संघर्षात् पूर्वं संघटनात्मकैक्यता सुनिश्चितुं शक्यते। पक्षः किञ्चन अपि संयोगं न त्यक्तुम् इच्छति।”
यद्यपि अस्मिन् सम्मेलने नूतनस्य राज्यसमितेः गठनं चर्चायां भविष्यति इति समस्या आसीत्, तथापि नेतृभिः स्पष्टं कृतम् यत् एषः विषयः उद्देश्यः न आसीत्। अस्य स्थाने केन्द्रीयनेतृत्वेन राज्यनेतॄन् आदेशः दत्तः यत् आन्तरिकभेदाञ् निवार्य शमिकभट्टाचार्यस्य नेतृत्वे कार्यशीलं दलं सञ्जाय्यताम्।
पक्षस्रोतः अवदत् यत् संघटनसम्बद्ध: उत्तरदायित्वं रितेशतिवारी, राजूबनर्जी, संजयसिंह, प्रबलराहा, लोकेटचटर्जी, ज्योतिर्मयसिंहमहतो इत्येतेषां नामानि विचाराधीनानि। महिला-मोर्चायाः नेतृत्वे शश्याः अग्निहोत्रेः रूपायाः गाङ्गुल्याः च नामानि चर्चायां सन्ति, युथ्-मोर्चायाः नेतृत्वं तु तरुणज्योतितिवारी अथवा सुरञ्जनसर्वकाराय प्रदातुं सम्भावना अस्ति।
समापननिष्कर्षः अयम् आसीत् यत् भाजपा-आरएसएस-समन्वयः सुदृढः कर्तव्यः, संघटनसमस्याः निवारणीयाः, निर्वाचनअभियानाय च अधिकं धारादानं करणीयम्।
हिन्दुस्थान समाचार / Dheeraj Maithani