Enter your Email Address to subscribe to our newsletters
अजमेरः, 20 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिनः पञ्चसप्तत्यां जन्मदिनस्य अवसरे सम्पूर्णे भारतवर्षे भारतीय जनता पार्टी द्वारा आयोज्यमाने सेवापखवाडा-अभियाने अजमेरे त्रिषु मण्डलेषु रक्तदान-स्वास्थ्य-परीक्षण-शिविराणि आयोजितानि। स्वस्मिन् दिने, रविवासरे, सेवापखवाडे अन्तर्गतम् प्रबुद्ध-जन संवाद-कार्यक्रमः भागचांद-कोठ्यां आयोज्यत, यत्र मुख्यवक्ता इव पूर्व-प्रदेशाध्यक्षः चित्तौड़-सांसदः सी.पी. जोशी उपस्थितः स्यात्।
जिलाध्यक्षः रमेश सोनी सूचितवान् यत् सेवापखवाडा पञ्चदश-दिनीयः जनसेवा-अभियानः अस्ति, यस्मिन् रक्तदानम्, स्वास्थ्य-परीक्षणं च अन्य सामाजिक-सेवा कार्याणि आयोज्यन्ते। तस्य उद्देश्यं थैलेसीमिया, क्यान्सर इत्यादिषु आपात्कालीन परिस्थितिषु रक्तस्य उपलब्धता सुनिश्चितं कर्तुम्, तथा समाजे स्वास्थ्य-जागरूकता प्रवर्धयितुम् अस्ति।
पृथ्वीराज-मण्डले कस्तूरबा-चिकित्सालये आयोज्ये शिविरे युवाः रक्तदानं कृतवन्तः तथा चिकित्सकैः स्वास्थ्य-सल्लापं प्राप्तवन्तः। अत्र द्विशताधिकेषां जनानां स्वास्थ्य-परीक्षणं तथा औषधयः प्रदत्ताः। दाहर-सैन-मण्डले वैशाली-नगर-डिस्पेन्सरी मध्ये १७५ नामांकनानि जातानि, यत्र कतिपय कार्यकर्तृणां रक्तदानं अभवत्। दीनदयाल-मण्डले सेटेलाइट-चिकित्सालये-कोटड़ायाम् अपि रक्तदान-स्वास्थ्य-शिविरः आयोज्यत।
कार्यक्रमे जनपद-उपाध्यक्षः दीपेन्द्र लालवानी, जनपद-मन्त्री सतीश बंसल, चन्द्रश् सांखला, मण्डलाध्यक्षः चान्ये च भाजपा-कर्मचारिणः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani