भारतीय जनता पार्टी त्रिषु मण्डलेषु रक्तदान-स्वास्थ्य-परीक्षणशिविराणि आयोजयिष्यति।
अजमेरः, 20 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिनः पञ्चसप्तत्यां जन्मदिनस्य अवसरे सम्पूर्णे भारतवर्षे भारतीय जनता पार्टी द्वारा आयोज्यमाने सेवापखवाडा-अभियाने अजमेरे त्रिषु मण्डलेषु रक्तदान-स्वास्थ्य-परीक्षण-शिविराणि आयोजितानि। स्वस्मिन् दिने
भारतीय जनता पार्टी के तीन मंडलों में 150 यूनिट रक्तदान, 500 लोग हुए लाभान्वित


अजमेरः, 20 सितंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदिनः पञ्चसप्तत्यां जन्मदिनस्य अवसरे सम्पूर्णे भारतवर्षे भारतीय जनता पार्टी द्वारा आयोज्यमाने सेवापखवाडा-अभियाने अजमेरे त्रिषु मण्डलेषु रक्तदान-स्वास्थ्य-परीक्षण-शिविराणि आयोजितानि। स्वस्मिन् दिने, रविवासरे, सेवापखवाडे अन्तर्गतम् प्रबुद्ध-जन संवाद-कार्यक्रमः भागचांद-कोठ्यां आयोज्यत, यत्र मुख्यवक्ता इव पूर्व-प्रदेशाध्यक्षः चित्तौड़-सांसदः सी.पी. जोशी उपस्थितः स्यात्।

जिलाध्यक्षः रमेश सोनी सूचितवान् यत् सेवापखवाडा पञ्चदश-दिनीयः जनसेवा-अभियानः अस्ति, यस्मिन् रक्तदानम्, स्वास्थ्य-परीक्षणं च अन्य सामाजिक-सेवा कार्याणि आयोज्यन्ते। तस्य उद्देश्यं थैलेसीमिया, क्यान्सर इत्यादिषु आपात्कालीन परिस्थितिषु रक्तस्य उपलब्धता सुनिश्चितं कर्तुम्, तथा समाजे स्वास्थ्य-जागरूकता प्रवर्धयितुम् अस्ति।

पृथ्वीराज-मण्डले कस्तूरबा-चिकित्सालये आयोज्ये शिविरे युवाः रक्तदानं कृतवन्तः तथा चिकित्सकैः स्वास्थ्य-सल्लापं प्राप्तवन्तः। अत्र द्विशताधिकेषां जनानां स्वास्थ्य-परीक्षणं तथा औषधयः प्रदत्ताः। दाहर-सैन-मण्डले वैशाली-नगर-डिस्पेन्सरी मध्ये १७५ नामांकनानि जातानि, यत्र कतिपय कार्यकर्तृणां रक्तदानं अभवत्। दीनदयाल-मण्डले सेटेलाइट-चिकित्सालये-कोटड़ायाम् अपि रक्तदान-स्वास्थ्य-शिविरः आयोज्यत।

कार्यक्रमे जनपद-उपाध्यक्षः दीपेन्द्र लालवानी, जनपद-मन्त्री सतीश बंसल, चन्द्रश् सांखला, मण्डलाध्यक्षः चान्ये च भाजपा-कर्मचारिणः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani