Enter your Email Address to subscribe to our newsletters
मीरजापुरम्, 20 सितंबरमासः (हि.स.)।लोकगायिका सरोजसरगमस्य प्राचीनं एकं चलच्चित्रं सामाजिकमाध्यमेषु प्रसारितं जातं यतः जनमानसे हाहाकारः उत्पन्नः। तस्मिन् चलच्चित्रे सा बिरहागानं कुर्वन्ती देवीदेवताभ्यः प्रति आपत्तिजनकटीकां कृतवती इति श्रूयते। मडिहानआरक्षकैः गुरुवासरे रात्रौ अस्मिन् प्रकरणे अभियोगः पञ्जीकृतः।
सूचनानुसारं पटेहरा चौकीक्षेत्रस्य खचहाग्रामनिवासिनी बिरहागायिका सरोजसरगम इत्यस्याः एषः चलच्चित्रः प्रायः षन्मासपूर्वं निर्मितः अभवत्। पूर्वं यूट्यूब् इत्यस्मिन् अपलोड् कृतः आसीत्, परन्तु गुरुवासरस्य रात्रौ कश्चन तं एक्स् (ट्विटर) इत्यस्मिन् प्रसारितवान्। ततः परं सम्पूर्णे जिलास्मिन् चर्चाविस्तारः अभवत्।
अस्य विषयस्य शिकायतं पटेहरा चौकीप्रभारी सन्तोषकुमाररायः मडिहानथाने पञ्जीकृतवन्तः। थाना-प्रभारी बालमुकुन्दमिश्रः अवदत् यत् चलच्चित्रस्य परीक्षणं क्रियते तथा यत् यूट्यूबे कदा अपलोड् कृतः आसीत् इति अन्वेषणं अपि क्रियते। सम्प्रति आरक्षकैः अभियोगः पञ्जीकृतः अस्ति तथा वैधानिकप्रक्रिया आरब्धा।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani