Enter your Email Address to subscribe to our newsletters
बरेली, 20 सितम्बरमासः (हि.स.)। सेंट्रल यूपी चेम्बर् ऑफ् कामर्स् एण्ड इण्डस्ट्री वेल्फेयर् एसोसिएशन इत्यनेन शुक्रवासरस्य रात्रौ होटेल्-स्वर्णटॉवरमध्ये Agriculture Awards & Felicitation Ceremony इत्यस्य भव्यं आयोजनं कृतवान्। कार्यक्रमे बीडीए उपाध्यक्षः मणिकंडनः ए मुख्यअतिथिः तथा आईआईए राष्ट्रीयाध्यक्षः दिनेशगोयलः विशिष्ट-अतिथिः रूपेण उपस्थितौ आसन्।
दीपप्रज्वलनसहितं कार्यक्रमः शुभारम्भः कृतः। संस्था-अध्यक्षः राजीवशिंघलः उक्तवान् यत्— कृष्यउद्यमिनः प्रगतिशीलकृषकः च सम्मानिताः स्युः, एतत् तेषां योगदानं समाजस्य सम्मुखं आनयितुं च नवीनप्रेरणां दातुं च। सचिवः अल्पित-अग्रवालः उक्तवान् यत् संस्थायाः पूर्वाध्यक्षः डॉ. घनश्यामखण्डेलवालः प्रदेशकृषिपरिषद् अध्यक्षं भूत्वा उद्योगजगत् कृते गौरवविषयः स्यात्।
डॉ. खण्डेलवालः उक्तवान्— परिषद् कृषकाणां उचितमूल्यप्राप्तये, तेषाम् आयवृद्धये, कृषिविपणनसुविधायै च प्रयत्नं करिष्यति, यस्मात् रोजगारस्य नवानि अवसराणि सृज्यन्ते। दिनेशगोयलः उक्तवान्— सर्वकारायाः योजनाः उद्यमिभ्यः प्राप्यन्तु, तेषां समस्यासु च समाधानस्य लक्ष्यं स्यात्।
समारोहे पुष्पस्य कृष्यै अशोकगोयल, मेंथा-तेलस्य निर्यते निहालसिंह, इत्रनिर्माणस्य निर्यते गौरवमित्तल, कृष्यै सीए मोहितवैश्य, पशुपालनाय आदित्य मूर्ति, संकरामरूदस्य कृष्यै डॉ. विकासवर्मा, तथा वाइनउत्पादनाय अनिलकुमारसाहनी कृष्याः पुरस्कारैः सम्मानिताः।
बीडीए उपाध्यक्षः मणिकंडनः ए उक्तवान् यत् नवीन यूपी बिल्डिंग बायलॉज 2025 इत्यतः मानचित्रस्वीकृतिसंक्रमः सरलः भविष्यति, रोजगार-अवसराणि च वृद्धिं गमिष्यन्ति। अस्मिन अवसरे डॉ. घनश्यामखण्डेलवालं शालोपनयनसहितं स्मृतिचिह्नदानेन च सम्मानितः।
कार्यक्रमे मण्डलस्य पूर्वअध्यक्षाः किशोरकट्रू, अजयशुक्ल, तुषारगोयल, सजलगोयल, शेखर-अग्रवालः च बहवः सदस्याः उपस्थिताः। संचालनं सचिवः अल्पितअग्रवालः कृतवान्।
हिन्दुस्थान समाचार / Dheeraj Maithani