इतिहासस्य पृष्ठेषु 21 सितम्बर मणिपूर-राज्यं 1949 तमे वर्षे भारते विलीनं जातम्
1949 तमे वर्षे अस्मिन् दिने मणिपुरं भारते विलीनं जातम्, परन्तु भारतेन सह तस्य एकीकरणस्य कथा 1947 तमात् वर्षात् आरभ्यते। यदा आङ्ग्लाः मणिपुरं परित्यागम् अकुर्वन् तदा मणिपुरस्य शासनं महाराजस्य बोधचन्द्रस्य अधीनम् अभवत्। मणिपुरराज्यम् 21 सितम्बर 1949
मणिपुर का भारत में विलय


1949 तमे वर्षे अस्मिन् दिने मणिपुरं भारते विलीनं जातम्, परन्तु भारतेन सह तस्य एकीकरणस्य कथा 1947 तमात् वर्षात् आरभ्यते। यदा आङ्ग्लाः मणिपुरं परित्यागम् अकुर्वन् तदा मणिपुरस्य शासनं महाराजस्य बोधचन्द्रस्य अधीनम् अभवत्। मणिपुरराज्यम् 21 सितम्बर 1949 तमे दिवसे भारतसहितं विलय-सन्धिं कृतवन्। अनन्तरं 15 अक्टूबर 1949 तमे दिवसात् मणिपुरः भारतस्य अविभाज्य-अङ्गं जातः।

1950 तमस्य वर्षस्य जनवरी-मासस्य 26 दिनाङ्के यदा भारतीयसंविधानं प्रवृत्तम् अभवत्, तदा सः मुख्यायुक्तस्य अधीनं भारतीयसङ्घस्य भाग-सी-राज्यरूपेण सम्मिलितः अभवत्। पश्चात् 30 निर्वाचिताः, द्वौ नामाङ्किताः च सदस्यैः सह क्षेत्रीयपरिषदः निर्माणम् अभवत्। तदनन्तरं, केन्द्र-शासित-क्षेत्र-अधिनियमः, 1962 इत्यस्य अन्तर्गतं 30 निर्वाचिताः, त्रयः नामाङ्किताः च सदस्यानां विधानसभायाः स्थापना अभवत्।

ततः 1969 तमस्य वर्षस्य दिसम्बर-मासस्य 19 दिनाङ्कात् प्रशासकः इति पदवीं मुख्य-आयुक्तात् उपराज्यपालः इति वर्धितम्। अन्ते 1972 जनवरी 21 दिनाङ्के मणिपुरं पूर्णराज्यत्वं प्राप्नोत्, 60 निर्वाचितसदस्यैः सह विधानसभायाः निर्माणं च अभवत्। एवं मणिपुरं भारतस्य राज्यम् अभवत्।

अन्य महत्वपूर्ण घटनाः

1784-संयुक्तराज्यामेरिकादेशे प्रथमं दैनिकं वार्तापत्रं (पेन्सिल्वेनिया पैकेट तथा जनरल एडवरटाइजर) प्रकाशितम्।

1815-राजा विलियम प्रथमः ब्रुसेल्स-नगरे पदस्य शपथं स्वीकृतवान्।

1857-बहादुर शाह द्वितीयः आङ्ग्लेभ्यः शरणागतः।

1885-नीदरलैण्ड-देशस्य जनाः निर्वाचने मतदानस्य अधिकाराय प्रदर्शनं कृतवन्तः।

1905 तमे वर्षे अटलाण्टा-लाइफ-इंश्योरेंस-कम्पनी इत्यस्य स्थापना अभवत्।

1928-माय विकली रीडर इत्यस्य प्रथमसंस्करणं प्रकाशितम्।

1938 तमे वर्षे। न्यू इन्लैंड-देशे चक्रवातेन (183 मील प्रतिघण्टां) 700 जनाः मृताः।

1942-नाजियों-जनाः युक्रेन-देशस्य डुनेवटसी-नगरे 2588 यहूद्यान् अमारयन्।

1942 - बोइंग-बी-29 सुपररफोट्रेस इति विमानेन प्रथमं उड्डयनं कृतम्।

1964 - माल्टा-देशः ब्रिटेन-देशात् स्वातन्त्र्यम् अवाप्नोत्।

1966 - मिहिरसेनः बोसफ़ोरस-वाहिन्याः पारं नीतवति स्म।

1999 - मध्य-ताईवान-देशे ची-ची भूकम्पेन 2400 जनाः मृताः।

2013-नैरोबी-नगरस्य वेस्टगेट-शापिङ्ग-माल इत्यत्र अल-शबाब इत्यस्य आक्रमणे न्यूनातिन्यूनं 67 जनाः मृताः।

1979-मध्य-आफ़्रिका-गणराज्यस्य तथाकथितः सम्राट बोकासा सैन्य-विद्रोहद्वारा पराजितः।

1984 - ब्रूनेई-देशः संयुक्तराष्ट्रसङ्घस्य सदस्यः अभवत्।

1998 - अमेरिकादेशस्य राष्ट्रपतिः बिल क्लिन्टन, मोनिका लेविंस्की च।

1991 तमे वर्षे अर्मेनिया-देशः सोवियत्-सङ्घात् स्वतन्त्रः अभवत्।

2000-भारत-ब्रिटेन-देशयोः उत्तमसम्बन्धाय लिबरल-डेमोक्रेटिक-फ्रेन्ड्स-आफ-इण्डिया-सोसायटी इत्यस्य स्थापना अभवत्।

2001 - तालिबान तथा अफगानिस्तान-सर्वकारीय-सैनिकानां मध्ये युद्धं प्रारब्धम् अस्ति।

2003-संविधानस्य संशोधनस्य नूतनः प्रारूपः अपि पाकिस्तानस्य विपक्षेन निराकृतः।

2004 तमे वर्षे U.S. देशः लिबिया-देशस्य उपरि स्थापितान् आर्थिकान् प्रतिबन्धान् निरस्तवान्।

2005-जुनिचिरो कोइज़ुमी पुनः जापान देशस्य प्रधानमन्त्री अभवत्।

2007 तमे वर्षे तन्ज़ानियाई-देशस्य वैज्ञानिकैः मत्स्यानां दुर्लभाः जातीः आविष्कृता इति घोषितम्।

2008-रिलायन्स-संस्थायाः कृष्णा-गोदावरी-तटप्रदेशे तैलस्य उत्पादनम् आरब्धम्।

जन्मतः।

1895-अन्नपूर्नानन्दः-हिन्दीभाषायां हास्यस्य प्रमुखः लेखकः।

1895-अज़रा-हिन्दी-चलच्चित्रस्य प्रसिद्धा अभिनेत्री।

1905-उच्चङ्गराय-नवलशङ्कर-ढेबरः-1948 तः 1954 पर्यन्तं सौराष्ट्र-राज्यस्य मुख्यमन्त्रीरूपेण कार्यं कुर्वन् भारतीय-स्वातन्त्र्ययोद्धा।

1914-भोला पासवान शास्त्री-भारतीयः राजनीतिज्ञः, बिहारस्य 8 तमः मुख्यमन्त्री च। सः त्रिवारं बिहारस्य मुख्यमन्त्रीरूपेण कार्यं कृतवान्।

1926-नूर जहाँ-प्रसिद्धा अभिनेत्री गायिका च, या भारतीय-पाकिस्तानी-चलच्चित्रेषु कार्यं कृतवती।

1929-जितेन्द्र-अभिषेकः-भारतीय-शास्त्रीय-सङ्गीतस्य विद्वांसः आसीत्।

1939-स्वामी अग्निवेशः भारतस्य समाजसेवकः, सुधारकः, राजनीतिज्ञः, आर्यसमाजवादी च।

1954 - शिन्जो अबेः जापानदेशस्य पूर्वप्रधानमन्त्री आसीत्।

1968-महेन्द्रमुञ्जपारा-भारतीयजनतापक्षस्य राजनीतिज्ञः।

1977-करीना कपूर-बालिवुड अभिनेत्री।

1991-दीपिका पल्लीकल-एका भारतीया महिला स्क्वैश क्रीडकः अस्ति।

मृत्युः।

1743-सवाई जयसिङ्घः-आमेरस्य वीरः कूटनीतिज्ञः च राजा आसीत्।

1985-अमरनाथ विद्यालङ्करः-भारतीयः स्वातन्त्र्ययोद्धा, पत्रकारः, समाजसेवकः, संसदः च।

2021 - रामानुजप्रसादसिङ्घः आल् इण्डिया रेडियो इत्यस्य प्रसिद्धः वार्तावादकः आसीत्।

2022 - राजु श्रीवास्तव एकः भारतीयः हास्यनटः अभिनेता च आसीत्।

महत्त्वपूर्णाः घटनाः उत्सवाः च

अन्ताराष्ट्रियः शान्तिदिवसः

विश्व अल्ज़ाइमर दिवस

विश्व कृतज्ञता दिवस

हिन्दुस्थान समाचार / Dheeraj Maithani