Enter your Email Address to subscribe to our newsletters
नवदेहली, २० सितम्बरमासः (हि.स.)। लोकसभायां काँग्रेस्–पक्षस्य उपनेता गौरवगोगोयी अमेरिकीराष्ट्रपतिना डोनाल्ड् ट्रम्पेन एच्–१बी–वीजपत्रस्य शुल्कं लक्षं डोलर् (प्रायः नवतिः लक्षरूप्यकाणि) पर्यन्तं वर्ध्यते इति प्रस्तावं कठोररूपेण निन्दितवान्। अस्याः क्रियायाः परिणामः भारतस्य प्रतिभासम्पन्नेषु व्यवसायिनः प्रतिकूलः भविष्यति इति सः उक्तवान्।
गोगोयी एक्स्–पोट्स् इत्यस्मिन् अवदत् यत् अमेरिकसर्वकारस्य एषः निर्णयः भारतस्य श्रेष्ठानां प्रतिभावन्तां च भविष्ये कुठाराघातः अस्ति। यदा अमेरिकदेशे भारतीयया स्त्रिया आईएफ्.एस्. राजनयिकया अपमानः अभवत्, तदा तत्कालीनः प्रधानमन्त्री डॉ. मनमोहनसिंहः दृढतया भारतस्य पक्षं संरक्षितवान्। तस्य विपरीतम् गोगोयी प्रधानमन्त्रिणः नरेन्द्रमोदिनः मौनस्य आलोचनां कृतवान्। सः उक्तवान् यत् एषः व्यवहारः भारतस्य तस्य च नागरिकानां राष्ट्रीयहिताय भारः जातः।
वर्तमानकाले एच्–१बी–वीजस्य पञ्जीकरणशुल्कं २१५ डोलर् (प्रायः १९ सहस्ररूप्यकाणि) अस्ति, यदा कि फॉर्म्–१२९ कृते ७८० डोलर् (प्रायः ६८ सहस्ररूप्यकाणि) ग्राह्यन्ते। अद्यतनकाले अमेरिकीसांसदः जिम्–बैंक्स् “अमेरिकन् टेक्–वर्क्फोर्स् एक्ट्” अन्तर्गतं विधेयकं प्रस्तुतवान्, यस्मिन् वीज–शुल्कं ६० सहस्रात् १.५ लक्षडोलर् पर्यन्तं वर्धयितुं मागिता आसीत्। एषः प्रस्तावः भारतीयव्यवसायिनां कृते चिन्तायाः विषयः जातः, यतः एच्–१बी–वीजापत्रस्य लाभः भारताय सर्वाधिकः भवति।
आकृति- अनुसारं अमेरिका–देशे ७१ प्रतिशतं एच्–१बी–वीजा–धारकाः भारतीयाः सन्ति, ११.७ प्रतिशतैः चिली–देशः द्वितीयं स्थानं धारयति। जून् २०२५ पर्यन्तं अमेजन्–नामकं संस्थानं १२ सहस्रं एच्–१बी–वीजापत्रम् अनुमोदितवान्, तस्मिन् माइक्रोसॉफ्ट्–मेटा–नामकेन संस्थायां प्रायः ५ सहस्रं वीजापत्राणि प्राप्तानि। एषा प्रस्ताविता शुल्कवृद्धिः भारतीय–तन्त्रज्ञान–व्यवसायिनः अमेरिकन–संस्थानम् च आव्हानानि वर्धयितुं शक्नोति।
हिन्दुस्थान समाचार / Dheeraj Maithani