नगर निगम ग्रेटर आयुक्तः डॉ गौरव सैनी निर्मितवान् स्वच्छताकलाकृतिम्
जनमानस को दिया स्वच्छता का संदेश
नगर निगम ग्रेटर आयुक्त डॉ गौरव सैनी ने बनाई स्वच्छता पेंटिंग


नगर निगम ग्रेटर आयुक्त डॉ गौरव सैनी ने बनाई स्वच्छता पेंटिंग


जयपुरम्, 20 सितंबरमासः (हि.स.)।

नगरनिगमग्रेटरस्य पक्षेण “स्वच्छता एव सेवा” इत्यस्य अभियानस्य अन्तर्गतं स्वच्छतासम्बद्धाय जनजागरूकतायै विविधाः गतिविधयः आयोजिताः। अस्याः योजनायाः अन्तरगतं नगरनिगमग्रेटरजयपुरेण जनसहयोगेन सामाजिकसहभागितया च मालवीयनगरक्षेत्रे स्थितस्य कैलगिरी चिकित्सालयस्य बहिःस्थदीवारायां लगभग् ५०० फूट्-दीर्घायां भित्तिचित्रकर्म अकारि। एषः प्रदेशः पूर्वं सौन्दर्यदृष्ट्या उपेक्षितः आसीत्, यः इदानीं जनजागरूकतायाः प्रभाविश्रेयः साधनरूपेण विकसितः।

शनिवासरे अभियाने आरम्भः नगरनिगमायुक्तेन डॉ॰ गौरवसैनिना स्वयम् “स्वच्छता एव सेवा” इत्यस्य नारेः चित्रणेन कृतः, येन प्रतिभागिनां मध्ये प्रेरणा उत्साहः च उत्पन्नः। दीवारायाम् अंकितैः सन्देशैः स्वच्छता, सामाजिकदायित्वम्, नागरिकसहभागिता च प्रवर्धिता।

अस्मिन् अभियाने नगरनिगमाधिकारिणः, सामाजिकसंस्थाः, नागरिकप्रतिनिधयः, कण्ट्री फाउण्डेशन, जेनपैक्ट च, विभिन्नवयस्काः जनाः च भागं गृहीतवन्तः। विशेषतः बालकानां उत्साहयुक्ता सहभागिता तथा समग्रेण शताधिकानां प्रतिभागिनां सम्मिलनं अस्याः पहलायाः प्रभावित्वं वर्धितम्।

कार्यक्रमे मालवीयनगरक्षेत्रस्य उपायुक्तः प्रियव्रतसिंहचारणः, अभियन्ता प्रदीपमिश्रः, कण्ट्री फाउण्डेशनस्य रोहितः, अन्ये च सहयोगीसंस्थानां प्रतिनिधयः उपस्थिताः आसन्।

नगरनिगमग्रेटरेण “स्वच्छता एव सेवा” अभियाने अन्तर्गतं निरन्तरं सामाजिकसंस्थानां सामान्यनागरिकाणां च सहयोगेन स्वच्छताक्षेत्रे विविधाः गतिविधयः सञ्चालनं भविष्यति, येन स्वच्छतायाः विषये जनजागरूकता सुदृढा भविष्यति, नागरिकेषु च सकारात्मकः सन्देशः प्रसारितः।

---------------

हिन्दुस्थान समाचार