नक्सलीनाम् उच्चनेतृत्वे मतभेदः, भूपतेः विरुद्धं वरिष्ठकमाण्डरस्य जगनस्य पत्रं समुपस्थितम्
गढचिरौली/नागपुरम्, 20 सितम्बरमासः (हि.स.)। माओवादीसंगठने अन्तः इदानीं गम्भीराः मतभेदाः प्रकटिताः दृश्यन्ते। संगठनस्य शीर्षनेतृत्वे विवादस्य पुष्टि: तदा अभवत् यदा वरिष्ठकमाण्डरस्य जगन् इत्यस्य एकं कथितं पत्रं सार्वजनिकं जातम्, यस्मिन् सः सेन्ट्रलकमि
नक्षल लोगो


माओवादी का केंद्रीय समिति काे पत्र


माओवदी का पत्र


गढचिरौली/नागपुरम्, 20 सितम्बरमासः (हि.स.)।

माओवादीसंगठने अन्तः इदानीं गम्भीराः मतभेदाः प्रकटिताः दृश्यन्ते। संगठनस्य शीर्षनेतृत्वे विवादस्य पुष्टि: तदा अभवत् यदा वरिष्ठकमाण्डरस्य जगन् इत्यस्य एकं कथितं पत्रं सार्वजनिकं जातम्, यस्मिन् सः सेन्ट्रलकमिट्याः शक्तिशालिनम् अधिनेतारं मल्लोजुल वेणुगोपाल रावम् उर्फ अभयम्, उर्फ भूपतिम्, उर्फ सोनुं प्रति गम्भीराणि आरोपाणि अकरोत्। गोपनीयसंस्थाभिः अस्य पत्रस्य प्रकाशनस्य पुष्टि: कृता।

सूत्राणि वदन्ति यत् एषः पत्रः गतमासे प्रकाशितः आसीत्, अस्य अब पुष्टि: गोपनीयएजन्सीभिः अपि कृता। जगन् भूपतेः विरुद्धं “आन्तरिकतानाशाहीम्”, “सांठगांठं भ्रष्टाचारं च”, तथा “जमीनीकैडरस्य उपेक्षां” आरोपयत्। जगनस्य पत्रे लिखितम् अस्ति यत्— भूपतिः संगठनं स्वकीयव्यक्तिगतनियन्त्रणं प्रति गत्वा निर्णयप्रक्रियाम् कुन्दयति। सः केवलं स्वविश्वासपात्रान् एव प्रोत्साहयति, असहमतान् स्वरान् तु दमनं कर्तुं प्रयत्नं करोति। एतत् पार्टीस्य मूलभूतसिद्धान्तानाम् विरुद्धम्। पत्रे एषोऽपि आरोपः यत् भूपतिना केषुचित् राज्यों मध्ये प्रवर्तमानानां अभियानेषु महानि “चूका” कृतानि, येन कारणेन सुरक्षाबलानाम् विरुद्धं रणनीतिः विफलिता अभवत्, संगठनं च महतीं हानिं प्राप।

अस्य पत्रस्य प्रकाशनानन्तरं केन्द्रीयसुरक्षासंस्थाः सतर्काः अभवन्। एकः वरिष्ठः गुप्तचराधिकारी अवदत् यत्, एषः प्रथमः समयः नास्ति यदा नक्सलीनेतृत्वे मतभेदः प्रकटितः, किन्तु अद्य इदं प्रकरणम् अतीव उच्चस्तरं सम्बद्धम् अस्ति। यदि एषा दरारः अधिकं गाढा भवति, तर्हि एषः संगठनस्य कृते महान् आघातः सिद्धः भविष्यति।

नक्सल-माओवादीविशेषज्ञाः मन्यन्ते यत्, नेतृत्वे गुटबाजीः जमीनीस्तरे अभियानं रणनीतिं च प्रभावितुं शक्नोति। सुरक्षाबलानां कृते एषः अवसरः भवेत्, विशेषतः यदि नेतृत्वे भ्रान्तिः दीर्घकालं यावत् तिष्ठति। एषः प्रथमः अवसरः नास्ति यदा माओवादीसंगठने अन्तरकलहः वा सत्ता-संघर्षः प्रकाशितः। पूर्वम् अपि 2018 तमे वर्षे तेलंगानाक्षेत्रे नेतृत्वं प्रति विवादः अभवत्, सः तु शीघ्रमेव दमितः आसीत्।

अधुना संगठनस्य ओरतः भूपतेः वा अन्यस्य वरिष्ठनेतुः प्रतिक्रिया न प्रकाशिताभवत्। किन्तु विशेषज्ञाः मन्यन्ते यत् यदि एषः पत्रः व्यापकस्तरे कैडरेषु प्रसारितः भवति, तर्हि एषः भूपतेः स्थितिम् गम्भीररूपेण प्रभावितुं शक्नोति।

----------------------

हिन्दुस्थान समाचार / Dheeraj Maithani