कोलकाता-नगरस्य आरक्षकैः दुर्गापूजायाः सुरक्षा कृते ऐप उद्घाटितम्
कोलकातानगरम्, 20 सितम्बरमासः देवीपक्ष महालयः रविवासरात् आरभ्यते। सम्पूर्णे राज्ये दुर्गापूजा-उत्सवः आरभ्यते। अस्य दृष्ट्या पश्चिमवङ्गस्य आरक्षकैः कोलकाता-आरक्षकैः च विस्तृतसुरक्षाव्यवस्था कृता अस्ति। महालय-दिवसे गङ्गा-घाट-इत्यत्र सुगमं ''तर्पणम्
दुर्गा पूजा


कोलकातानगरम्, 20 सितम्बरमासः देवीपक्ष महालयः रविवासरात् आरभ्यते। सम्पूर्णे राज्ये दुर्गापूजा-उत्सवः आरभ्यते। अस्य दृष्ट्या पश्चिमवङ्गस्य आरक्षकैः कोलकाता-आरक्षकैः च विस्तृतसुरक्षाव्यवस्था कृता अस्ति। महालय-दिवसे गङ्गा-घाट-इत्यत्र सुगमं 'तर्पणम्' निश्चेतुं विशेषव्यवस्था कृता अस्ति इति आरक्षक-आयुक्तः मनोजवर्मा इत्यस्मै अवदत्। महालयस्य प्रातःकालात् कोलकाता-सहितस्य राज्यस्य विभिन्नेषु मण्डलेषु घाट-स्थलेषु आरक्षकाबलस्य नियोजनं भविष्यति। दुर्गा-पूजातः कार्निवाल-लक्ष्मी-पूजा-विसर्जनपर्यन्तं सम्पूर्णे राज्ये अतिरिक्त-सुरक्षा-व्यवस्था कृता अस्ति।

प्रत्येकस्मिन् मण्डले 10-15 सहस्रात् अधिकाः सुरक्षाकर्मचारिणः नियोजिताः भविष्यन्ति इति आरक्षकाधिकारिणः वदन्ति। एतदतिरिच्य गृहरक्षकदलस्य, एन.सी.सी. इत्यस्य च जवानानां कर्तव्यम् अपि भविष्यति।

कोलकाता-नगरस्य आरक्षक-आयुक्तः मनोजवर्मा अवदत् यत् दुर्गा-पूजायाः समये भक्तानां सौख्यार्थं कोलकाता-नगरस्य आरक्षकैः एकं विशेषं दूर्वान्याम्-ऐप निर्मितम् अस्ति, यत् शीघ्रमेव लोकार्पितम् भविष्यति इति। अस्मिन् आप्-द्वारा भक्ताः पूजामण्डपं प्राप्तुं मार्गस्य विषये, अन्येषाम् समीपस्थानां मण्डपानां विषये, आपत्कालीनसम्पर्केषु, सहायिका-सङ्ख्यासु च सूचनां प्राप्स्यन्ति।

अक्टूबर-मासस्य 4 तथा 5 दिनाङ्के विभिन्नेषु मण्डलेषु आयोजितेषु पूजा-उत्सवेषु कस्यापि अप्रिय-घटनायाः दुर्घटनायाः निवारणार्थं विशेष-निरीक्षणं भविष्यति इति राज्य-आरक्षकैः स्पष्टीकृतम् अस्ति। जनसमूहनियन्त्रणे, यातायातप्रबन्धने, सुरक्षायां च विशेषम् अवधानं दत्तम् अस्ति येन महिलाः, बालाः, वरिष्ठाः नागरिकाः च कस्यापि अपराधस्य पीडिताः न भवेयुः।

हिन्दुस्थान समाचार / Dheeraj Maithani