Enter your Email Address to subscribe to our newsletters
कोलकाता, 20 सितम्बरमासः (हि.स.)।दुर्गापूजायाः पूर्वसन्ध्यायां पुनरपि पश्चिमबङ्गे जलप्लावनस्य भीतिः उद्भवितुम् आरब्धा। शुक्रवासरे दामोदर-घाटी-जलाशय-नियन्त्रण-समितेः (डीवीवीआरसी) आदेशेन दामोदर-घाटी-निगमेन (डीवीसी) मयथन्-पञ्चेत्-जलाशयाभ्यां सह कुलं ४९,४५१ क्यूसेक्-जलप्रवाहः मुक्तः, येन राज्ये आपद्भयम् अभवत्।राज्यस्य सिंचनमन्त्री मानस-भुइयाः अस्य निर्णयस्य प्रति तीव्रं विरोधं व्यक्त्वा उक्तवान्— “पूजाकाले एवं जलं विमुच्य बङ्गालं संकटे स्थापयितुमिच्छति डीवीसी। मुख्यमन्त्री ममता बनर्जी बहुवारणं विरोधं कृतवत्यपि, तस्याः वाक्यानि उपेक्ष्यन्ते।”झारखण्डस्य तेनुघाट-बंधात् अपि अतीववृष्टेः कारणेन जलं मुक्तं, यत् शनैः शनैः पञ्चेत्-जलाशयदिशि गच्छति। डीवीसी-अधिकारीणः अवदन् यत् शुक्रवासरे मयथनात् २४ सहस्रं क्यूसेक् तथा पञ्चेतात् २६ सहस्रं क्यूसेक् जलं विमुक्तम्। मयथन-जलाशये जलस्तरः ४८१.६३ फूट्, पञ्चेत-जलाशये ४१०.०१ फूट् इत्येतौ प्राप्तौ, यौ भयंकरौ मन्येते।डीवीसी संस्थया स्पष्टं निगदितं यत् यथा सर्वदा तथा अस्मिन् समयेऽपि पश्चिमबङ्गसरकारस्य अधिकृतान् प्रति सूचना प्रदत्ता। डीवीवीआरसी-स्य सदस्यसचिवः संजीवकुमारः उक्तवान् यत् “आस्माकं समीपे ये वायुमानविभागस्य समाचाराः सन्ति, तेषां अनुसारं महालयादिने वर्षा भविष्यति, पूजा-कालेऽपि निम्नदाब-कारणात् अतिवृष्टेः सम्भावना। अत एव स्थितेः परीक्षां कृत्वा एव जलविमोचननिर्णयः कृतः।
गतवर्षेऽपि १७-१८ सितम्बरयोः डीवीसी-निगमेण अर्धलक्षाधिकं क्यूसेक् जलं विमुक्तं, येन बङ्गालस्य बहवः प्रदेशाः जलमग्नाः अभवन्। तस्मिन् काले मुख्यमन्त्री ममता बनर्जी प्रधानमन्त्रिणं नरेन्द्रमोदीं प्रति द्वौ पत्रौ लिखित्वा शिकायतिं कृतवती।सिंचनमन्त्री भुइयाः आरोपं कृतवान्— “एतत् सर्वं सुनियोजितरूपेण क्रियते।” सः अपि उक्तवान् यत् “अद्यतनकाले झारखण्ड-बिहार-पश्चिमबङ्गराज्यानां संयुक्तबैठकायां डीवीसीं प्रति एतादृशं कर्म न कर्तव्यमिति उपदिष्टम्, तथापि उपेक्ष्य जलं विमुक्तम्।अस्य विवादस्य विषये डीवीसी-पक्षतः कोऽपि आधिकारिकः प्रतिसादः न प्रदत्तः।
हिन्दुस्थान समाचार