जीडीसी मढ़हीने पंचदिवसीय नागरिक सुरक्षा प्रशिक्षण कार्यक्रमस्य जातं समापनम्
कठुआ, 20 सितंबरमासः (हि.स.)। जीडीसी मढ़हीनस्य क्रीड़ाविभागेन एसडीआरएफ् नागरिकसुरक्षाश्च सहकारेण महाविद्यालये पञ्चदिवसीयं नागरिकसुरक्षाप्रशिक्षणकार्यक्रमं आयोज्यत। गतिविधीनां क्रमस्य प्रथमदिने आवश्यकजीवनरक्षककौशलविषये चर्चां कृतम्। द्वितीयदिने प्राथ
Five-day civil defense training program concluded at GDC Madheen


कठुआ, 20 सितंबरमासः (हि.स.)।

जीडीसी मढ़हीनस्य क्रीड़ाविभागेन एसडीआरएफ् नागरिकसुरक्षाश्च सहकारेण महाविद्यालये पञ्चदिवसीयं नागरिकसुरक्षाप्रशिक्षणकार्यक्रमं आयोज्यत।

गतिविधीनां क्रमस्य प्रथमदिने आवश्यकजीवनरक्षककौशलविषये चर्चां कृतम्। द्वितीयदिने प्राथमिकोपचारप्रक्रियायाः व्याख्यानं प्रदत्तम्। तृतीयदिने प्राथमिकोपचारकौशलेषु विशेषतः सीपीआर तथा श्वासरोध-घटनासु ध्यानं केन्द्रितम्। चतुर्थदिने सर्पदंशस्य व्यवस्थापनविषये व्याख्यानं कृतम्। पञ्चमदिने समापनं राज्यआपदाप्रतिक्रियाबलस्य (एसडीआरएफ्) नागरिकसुरक्षायाः च विशेषज्ञैः प्रदत्तव्यापकं व्याख्यानं कृत्वा सम्पन्नम्।

सत्रे प्राथमिकोपचारकौशलेषु ध्यानं केन्द्रितं कृतम्, यत्र अग्निसुरक्षायाः व्यवस्थापनाय विशेषः बलः प्रदत्तः। विशेषज्ञैः विविधाः अग्निसम्बद्धाः आपत्कालीनपरिस्थितयः व्यवस्थित्या परिहाराय विभिन्नान् योजनाः विस्तरेण व्याख्याताः, आपत्कालीनसंपर्कसंख्याया १०२ महत्वं च प्रकाश्यताम्।

दिनस्य गतिविधीनां समापनं शारीरिकनिर्देशकः डॉ. बलबिंदर सिंहः औपचारिकं धन्यवादज्ञापनं कृत्वा कृतवान्, येन विशेषज्ञप्रशिक्षकानां मूल्यवान् योगदानं छात्राणां उत्साहपूर्णसहभागिता च प्रशंसिता।

---------------

हिन्दुस्थान समाचार