देहलीनगरस्य चतुरविद्यालयेभ्यः विस्फोटकस्य भयं दत्तम्। परिसरः रिक्तः कृतः, ततः आरक्षकेन अन्वेषणाभियानम् आरब्धम्
नव देहली, 20 सितम्बर मासः (हि स) शनिवासरे प्रातःकाले राष्ट्रिय-राजधान्यां चत्वारः विद्यालयाः विस्फोटक-विभीषिकाः प्राप्तवत्यः। अनेन विद्यालयेषु भ्रमः जातः। अनेन छात्राः तेषां मातापितरौ च चिन्तिताः अभवन्। प्रातःकाले विद्यालयस्य प्रशासनं धमनीयम् ईमे
देहलीनगरस्य चतुरविद्यालयेभ्यः विस्फोटकस्य भयं दत्तम्। परिसरः रिक्तः कृतः, ततः आरक्षकेन अन्वेषणाभियानम् आरब्धम्


नव देहली, 20 सितम्बर मासः (हि स) शनिवासरे प्रातःकाले राष्ट्रिय-राजधान्यां चत्वारः विद्यालयाः विस्फोटक-विभीषिकाः प्राप्तवत्यः। अनेन विद्यालयेषु भ्रमः जातः। अनेन छात्राः तेषां मातापितरौ च चिन्तिताः अभवन्।

प्रातःकाले विद्यालयस्य प्रशासनं धमनीयम् ईमेल पठित्वा तत्क्षणमेव आरक्षकान् सूचितवान्। आरक्षकाणां दलाः विस्फोटक-निष्कासन-दलः इत्यनेन सह विद्यालयं प्राप्य विद्यालयान् निष्कासयित्वा अन्वेषणकार्यम् अकुर्वन्।

वरिष्ठ-आरक्षक-अधिकारिणः मतेन, शनिवासरे प्रातःकाले डी.पी.एस. द्वारका, कृष्णा-मॉडल-पब्लिक-विद्यालयः, सर्वोदय-विद्यालयः इत्येतान् अतिरिच्य अन्यद्वयं विद्यालयं भीतिकर-ईमेल-पत्राणि प्राप्तानि। देहली-अग्निशामक-सेवायां प्रातः 6.30 वादने नजफगढस्य विद्यालयात् प्रथमः दूरभाषः प्राप्तः। द्वितीयं काल अपराह्णे 6.30 वादने, तृतीयं काल अपराह्णे 3.30 वादने, चतुर्थं काल अपराह्णे 4.45 वादने पब्लिक स्कूल, महरौली इत्यत्र प्राप्तम्। सूचनां प्राप्य आरक्षकाः अग्निशामकदलं च तत्स्थानं प्रति धावन्।

आरक्षकाधिकारिणः मतेन, देहली-नगरस्य विद्यालयेषु विस्फोटक-विभीषिकाः प्रथमवारं न प्राप्ताः इति। बहवः विद्यालयाः शङ्किताः अभवन्। देहली-आरक्षकस्य साइबर-प्रकोष्ठः प्रकरणस्य अन्वेषणं प्रारभत। आरक्षकाः प्रेषकस्य ऐ.पी. सङ्केतस्य सत्यापनं कुर्वन्ति।

हिन्दुस्थान समाचार / Dheeraj Maithani