Enter your Email Address to subscribe to our newsletters
मीरजापुरम्, 20 सितंबरमासः (हि.स.)। हलियायाः क्षेत्रे स्थिते गडबड़ाशीतला-धामे २२ सितम्बरारभ्य समारभ्यमाने नवरात्र-मेलायाः आयोजने अन्तिमः तयारी-कक्षः प्राप्तः। प्रतिवर्षं यथा, एषु वर्षेषु अपि लाखानां श्रद्धालूनां आगमनस्य सम्भावना दृश्यते।
किन्तु, मंदिरं प्रति जाने मार्गे एकस्य प्रमुखस्य दुर्दशायाः कारणेन भक्तानां चिन्ता वर्धिता। मंदिरं प्रति गन्तुम् द्वे मार्गे विद्यमानः। तेषु एकः मार्गः शिवमन्दिरस्य पार्श्वे स्थितः, लगभग त्रिशत् मीटरं दीर्घः, यत्र जलनिकाशायाः व्यवस्था नास्ति। अतः वर्षायाः परिणामे कीचड् जलभरवश्च जातः। एतेन मार्गे यातायातं कुर्वन्तः श्रद्धालवः तथा व्यापारी जनाः दुःखम् अनुभवन्ति।
स्थानीयजनानां मतम् — यदि प्रशासनतः समये मोरम् अथवा डस्ट् उक्ते मार्गे निष्पादितम् असीत्, भक्तानां कष्टं न्यूनं जातम्।
ग्रामीणाः तथा व्यापारिणो जनाः जिलाधिकारी पवनकुमारगगवारम् अभ्यर्थितवन्तः यत् मार्गः शीघ्रं कीचड्-रहितः क्रियते।
अस्मिन सम्बन्धे बी.डी.ओ. विजयशंकर त्रिपाठी उक्तवन्त — “नवरात्र-मेलायाः दृष्ट्या धाम-क्षेत्रे व्यवस्थाः दुरुस्ताः कर्तुं कार्यं शीघ्रतया क्रियते। सम्बन्धित मार्गे अपि वैकल्पिक-व्यवस्था सुनिश्चिता भविष्यति, येन श्रद्धालूनां असुविधा नास्ति।
---------------
हिन्दुस्थान समाचार